SearchBrowseAboutContactDonate
Page Preview
Page 61
Loading...
Download File
Download File
Page Text
________________ श्रीप्रज्ञा श्रीहारिक ५ प्रज्ञा० ताव नारकादिसामान्यप्रश्ने, विशेषे तु जघन्योत्कृष्टावगाहनस्थित्यादिके सूत्रत एवानुसरणीयमिति, जो उ विसेसो सो भण्णति-जहपणोगाहणगस्स णेरइयस्स तिण्णि णाणा तिण्णि अण्णाणा, कहं १, गन्भवतियसंणिपंचेंदियउववायं पडुच्च, जेण णेरइयआउपढमस 4] पर्यायाः मयसंवेदणे चेव पुव्वगहियओरालियसरीरसवपरिसाडं करंति, तंमि चेव य समए सम्मदिद्विस्स तिणि णाणाई इयरस्स तिन्नि |* अण्णाणाई समुपजंति, तओ विग्गहेण अविग्गहेण वा गंतूण वेउब्वियसरीरसव्वसंघायं करेंतित्ति जहण्णोगाहणओ,समुच्छिमअस-* गिणपंचेंदियस्स अपज्जत्तगस्स विभंग णत्थि, तेण अण्णाणाणि भयणिजाणि दो वा तिणि वा, बेइंदियाणं जहण्णोगाहणाणं दो. ण्णि गाणे, कहं १, भण्णति-सासायणं पडुच्च तस्स अपज्जत्तयस्स दो णाणा लम्भंति, एवं जाव चउरिंदिया, जहण्णोगाहणगाण | पंचिंदियतिरिक्खजोणियाणं दो णाणा दो अण्णाणा, असंखेजाउए पडुच्च जहणिया ओगाहणा णस्थि, तेण जो जहणियओगाहणो सो णियमा संखिजवासाऊ, तेण ठितीए तिहाणवडिए दो णाणा दो अण्णाणा,किं निमित्तं?, तस्स अपजत्तस्स ओही य विभंगो | वा णस्थित्ति, तेण से दो णाणा दो अण्णाणा लन्भंति, उक्कोसोगाहणओ ठितीए तिहाणवडिए तिणि णाणा तिण्णि अण्णाणा ल- * मंति, किं कारणं?, जस्स जोयणसहस्सं सरीरोगाहणा सो उक्कोसोगाहणतो भणिजति, सो अ संखिजवासाऊ, तं पड्डुच्च ठितीए तिठाणवडिओ, सो य पजत्तओ, तेण तिण्णि णाणा तिण्णि अण्णाणा लभंति, बेइंदियाइ जाव पंचिंदियतिरिक्खजोणिया जहण्णठितीया किं कारणं अण्णाणी लब्भंति !, भण्णति-जहण्णठितीए सासायणस्स उववाओणत्थि, तेण सो अण्णाणी चेव लब्भति, उक्कोसठितीयस्स पंचिंदियतिरिक्खजोणियस्स किं कारणं दो णाणा दो अण्णाणा लन्भंति?, भण्णइ-दोमाइपलिओवमठितीओ ॥५५॥ * तस्स दोण्णि णाणा दोण्णि अणाणा, जया पुण छम्मासावसेसयाऊ वेमाणिएसु बद्धाउओ भवति तदा तस्स णियमा दो गाणा
SR No.600294
Book TitlePragnapana Sutra Part 01
Original Sutra AuthorN/A
AuthorHaribhadrasuri, Shyamacharya
PublisherJinshasan Aradhak Trust
Publication Year2012
Total Pages106
LanguagePrakrit
ClassificationManuscript & agam_pragyapana
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy