________________
श्रीप्रज्ञा श्रीहारि० ५प्रज्ञा
जीवपर्यायाः
लम्भति, पंचेंदियतिरिक्खजोणिओ जहण्णआमिणिबोहियणाणी ठितीए चउट्ठाणवडिओ, तो किं कारणं', भण्णति-सोय असंखेजवासाऊ, असंखिजवासाउयस्स जहण्णामिणिबोहियणाणसुयणाणाणि लब्भंति, जस्स उक्कोसयाणि आमिणिबोहियसुयनाणाणि सो नियमा संखेजवासाउओ तेण ठितीए तिठाणवडिओ, तिण्णि णाणा तिण्णि य दंसणाणि य से लन्मंति, एवं अण्णाणाणिवि तिनि, जोय गाणी सो अण्णाणी ण भण्णति, ओहिविभंगेसु नियमा ठितीए तिहाणवडिए, किं कारणं १, ओहिविभंगा असंखिजवासाउयस्स णस्थिचि, जहण्णोगाहणगाणं मणुस्सगाणं तिण्णि णाणा दोण्णि य अण्णाणा लम्भंति, किं कारणं, भण्णति-जहणियाए ओगाहणाए तित्थयरो वा अहवाऽणुत्तरोववाइयदेवो वा जो अप्पडिवडियओहिणाणो उप्पजति, तस्स जहण्णोगाहणगस्स तिणि णाणा लन्भंति, उक्कोसोगाहणा जस्स तिण्णि गाउयाई तस्स ओहिविभंगाई ण लम्भंति, जहण्णठितीओ मणुस्सो णियमा अण्णाणी, किं कारणं , समुच्छिममणुस्सा जहण्णठितीया तेण से दो अण्णाणा, णाणाणि से णस्थि, उक्कोसठितिओवि जहेव उक्कोसोगाहणओ, जहण्णामिणिबोहियणाणिस्स मणूसस्स दो णाणा दो अण्णाणा, ओहिमणपज्जवणाणाणि से | गस्थि, उक्कोसामिणिबोहियणाणी ठितीए तिट्ठाणवडिए, किं कारणं ?, भण्णति-सो नियमा संखेजवासाउओ, एवं सुयणाणीवि,
ओहिमणपजवणाणे जहण्णए वा उक्कोसए वा ठितीए तिढाणवडिओ, ओहिमणपज्जवाई संखेजवासाउयस्स लन्भंति, केवलणाओगाहणट्टयाए चउट्ठाणवडिए केवलिसमुग्घायं पडुच्च, ठितीए तिट्ठाणवडिए, न असंखेजवासाउयत्ति, केवलदसणीवि एवं चेव, सेतं जीवपज्जवा, एवं ताव एते भणिया जीवपज्जवा, 'अजीवपजवा णं भंते! कतिविहे त्यादि, एतदत्र निर्वचनं,गोयमा दुविहा पण्णत्ता, तंजहा-रूवियजीवपज्जवा य इत्यादि, अत्र सर्वत्र पर्यायपर्यायिणोः कथंचिदमेदख्यापनार्थ इत्थं सूत्रोपन्यास हति भावनीयं,
॥५६॥