________________
श्रीप्रज्ञा० श्रीहारि० ६प्रज्ञा०
| प्रायो निगदसिद्धच गम्य इति, नवरं लेशतः किंचिदुच्यत इति, तत्र परिभाषादंडकः 'अणुमादिओहियाणं खेचादिपदेससंगताणं
च । जहण्णवगाहणादीण चेव जहण्णादिदेसाणं ॥१॥ द्वावपि ठितिप्रदेशावगाहौ तुल्यौ, एको द्वयेऽवगाढ एक एकत्रेति, हीनाधि*को द्विप्रदेशिकस्य जघन्यावगाहना एकप्रदेशे उत्कृष्टा द्वयोः, मध्यं नास्ति, चतुः(त्रि)प्रदेशिके जघन्यावगाहना उत्कृष्टा मध्यमा, | मध्यमैका,अनन्तप्रदेशिका उत्कृष्टावगाहनस्थित्या तुल्या सजातीयस्य,यतः उत्कृष्टावगाहना कृत्स्नलोकव्यापी,स चाचित्तमहास्कन्धः
केवलिसमुद्घातकर्मस्कन्धो वा, तयोश्चैककालता 'दंड कवाडे मंथंतरे य०' परमाणुरेकत्वादेकरूपादि,द्विप्रदेशिकानां तु नानावर्णत्वमनेकत्वात् , तेनोच्यते-अवसेसेहिंतो, जघन्यगुणकालकोऽपि विवक्षितः, शीतोष्णस्निग्धरूक्षाणां संवादिद्वयस्पर्शः परमाणुः, दि. प्रदेशिकादयोऽसंख्येयभागाः समुदायाः शीतादिचतुःस्पर्शाः, अनन्तप्रदेशिकोऽष्टस्पर्शः, जहण्णपदेसियाणंति द्विप्रदेशिकग्रहणं, पर| माणोरप्रदेशकत्वात् , स्कन्धदेशाा, अलं विस्तरेणेति ।
इति श्रीमज्ञापनाप्रदेशव्याख्यायां पंचमपदव्याख्या समाप्तेति ।
साम्प्रतं षष्ठं पदं आरभ्यते, अस्य चायममिसम्बन्ध:-इहानंतरपदे औदयिकक्षायोपशमिकक्षायिकभावाश्रयं पर्यायपरि| माणावधारणं मतिपादितम् , इह तु भावतस्तत्साम्यत एव सत्त्वानामुपपातविरहादयश्चिन्त्यन्ते, तत्र द्वावेवाधिकारी, संग्रहगाथा
'बारस चउवीसा से अंतरं एगसमय कचो य । उव्वट्टणपरमवियाउयं च अद्वेव आगरिसा ॥१॥" निरयगती णं भंते ! केवइयं | कालं विरहिया उववाएणं पण्णतेत्यादि सूत्र, तत्र नरकगतिरित्यनेन सप्तपृथिवीपरिग्रहः, णमिति वाक्यालंकारे, भदंत! इत्या
॥५७||