________________
बिरहा
श्रीप्रज्ञा श्रीहारि० ६ पदं
मंत्रणे, केवइयं-कियंत कालं समयादिलक्षणं विरहितेति-शून्या,केन ?-उपपातेन, तत्रोपपतनमुपपातः, तदन्यगतिकानां सत्त्वानां नारकत्वेन उत्पाद इत्यर्थः,तेन,प्रज्ञप्ता भगवता अन्यैश्च ऋषभादिमिरिति, गोयमा ! जहण्णेणं एक समय'मित्यादि,प्रायो निगदसिद्ध, गवरं तिरियगईए गम्भवकतियपंचिंदियतिरिक्खजोणीए अहिकिच्च विण्णेयं, मणुयगतीएवि गम्भवक्रतियमणुस्से अहिकिञ्चत्ति,
देवगइएसुण सम्वे,भवणवणजोइवेमाणिएत्ति,तथा 'सिद्धिगती णं भंते "इत्यादि, तत्र सिध्यंति-निष्ठितार्था मवंत्यस्यामिति सिद्धि:* लोकान्तक्षेत्रलक्षणा, तथा चोक्तं-'इह बोदिं चहत्ताणं, तत्थ गंतूण सिज्झति गम्यत इति गतिः कर्मसाधनः, सिद्धिरेव गम्यमान-|
त्वात् गतिः सिद्धिगतिः, सिझणयाएत्ति सिक्ष्यमानतयेति, एतद् उपपातव्यवच्छेदार्थ,सकर्मकाणां हि उपपात इतिकत्वा, निर्वचनं | सूत्रसिद्धं, एतदुर्चनाविरहकालोऽप्यवगंतव्य इति, एवं तावत् सामान्येन नरकादिगत्यपेक्षया जघन्येतरमेदमिन उपपातादिविरहकाला प्रतिपादितः। साम्प्रतं सामान्यस्य विशेषानुगतत्वाद्विशेषाणां च सामान्याश्रयत्वाद्विशेषामिधानार्थः प्रश्ना, रयणप्पभापुढविणेरड्याण'मित्यादि, तत्रेह रयणप्पभापुढविणिरयगई णं भंते केवइयं कालं विरहिया उववाएण'मित्येवं वक्तव्ये 'रयणप्पभापुढविनेरइयाणं भंते ।" इति यदुक्तं तदौदयिकमावविध्युपदर्शनार्थ, उक्तं च-'ओदइए दुविहे पन्नत्ते, तं०-उदये य उदयणिप्फण्णे य' तत्रोदयनिष्पन्नमधिकृत्य सूत्रोपन्यासः, जीवोदयनिप्फण्णे नेरइए तिरिक्खजोणिए इत्यादिवचनात् , अत्र बहु वक्तव्यं तत्तु नो- | च्यते ग्रन्थविस्तरभयादप्रस्तुत्वाच्च, शेषं सूत्रसिद्धमेव, णवरं सुद्धओदगो भणति-ण य रयणप्पमादिसु एकाएवि पुढवीए बारस- | मुहुत्तिगो परमो उववायविरहकालो भणितो, अविय चउब्बीसादि छम्मासा अवसाणातो, कहं पत्चेयमेगविसेसेवि अविज्जति सामण्णगतीए सो भविस्सति ?, उच्यते-सर्वग्रहणादिति,एत्य दिलुतो-जहा एगंमि नगरे सत्त महापाडगा, तत्थ एगमि पाडगेज- |
॥५८॥