________________
चिरहः
श्रीप्रज्ञा० हण्येण समयंतरेण उक्लोसेण चउवीसेहिंतो मुहुचेहिं इत्थिया दारगं पसवति, वीयादिसु जहणं तुल्लमेव, उक्कोसेणं सुत्भणियं सत्तश्रीहारि० रत्चादि, जइ य एवं तहावि णगरं पडुच्च वारस मुहुत्ता लमंतित्ति भावनीयं, येषां पुनर्जीवानां नारकादिगतिषु विविध उपपातो ६ पदं || वर्णितः तैः जीवैः पूर्वभव एव वर्तमानैरायुर्वद्धं सत् पश्चादुपपातः, कियति च पूर्वभवायुषि शेषे बद्धमित्यतः प्रश्न:-नेरइया णं |*
भंते! कतिभागावसेसाउया परभवियाउयं पकरेंतीत्यादि गतार्थ यावत् कतिविहेणं भंते ! आउयबंधे पन्नत्ते इति, तत्र नरकाद्यायुष्ककर्मनिषेधककाल एव तत्सहभाविनीनां कर्मोचरप्रकृतीनां जातिनामगतिनामअवगाहनाप्रकृतीनामपि निषेकं करोति, निषिक्तमिति च निधत्तं, कर्मापुद्गलानां प्रतिसमयानुभवनरचनेत्यर्थः, यसादुक्तं कर्मप्रकृतिसंग्रहणिकायां सितिबंधप्ररूपणाधिकारे-चत्वार्यनुयोगद्वाराणि-ठितिबंधढाणपस्वणा णिसेगहाणपरूवणा आहाकंडगपरूवणा अद्धाच्छेद इति, तत्थ निसेगपरूवणत्थं इमा गाहा 'मोत्तूण सगमवाहं पढमाएँ ठितीऍ बहुतरं दव्वं । सेसे विसेसहीणं जावुकोसंति सम्वासि ॥१॥" अत: उच्यते नारकाद्यायुष्कनिषेककाल एव तत्सहभाविनीनां नामकर्मोचरप्रकृतीनामपि निषेकं करोतीति, अत एव चोक्तं निर्वचनवाक्ये-छविहे आउयबंध इति, जातिनामणिहचाउयमित्यादि, अथ किमर्थ पुनर्जात्यादिनामकर्मणा आयुर्विशिष्यते ?, उच्यते-आ-* युष्कस्स प्राधान्योपदर्शनार्थ, यस्मानारकायुरुदये सति जात्यादिनामकर्मणामुदयो भवति, नारकादिभवोपग्राहकं च आयुरेव, यमात् पन्नत्तीए भणियं-"नेरइए णं भंते ! गेरइएसु उववज्जति ? अणेरइए य नेरइएसु उववज्जति ?, गोयमा! णेरइए नेरइएसु उववजति, नो अनेरइए नेरइएसु उववसई" एतदुक्तं भवति-नारकायुःप्रथमसमयसंवेदनकाल एव नारक इत्युच्यते, तत्सहचारिणां च पंचेन्द्रियजात्यादिनामकर्मणामप्युदय इति, तत्र जातिरेकेन्द्रियजात्यादि, गतिर्नारकादि, स्थितिरिति यत् स्वातव्यं तेन भावेन,
॥५९॥