________________
*
श्वासान्त
अवगाहना येष्वाकाशप्रदेशेषु नारकादीनां वैक्रियादिशरीरमवगाढं, पदेसनिहत्ताउए प्रदेशानां तथा सम्बन्धः, अनुभागो विपाक इति, श्रीमज्ञा० श्रीहारि० इदानीं स पुनर्जात्यादीनामायुर्बन्धः कियद्भिराकर्षैरुपात्तानां कर्म्मपुद्गलानां निवतीभवतीत्यतः सामान्यप्रश्नः - जीवा णं भंते ! रादि ७ प्रज्ञा० * जातिनाम निहत्ताउयं कतिहि आगरिसेहिं पगरेंतीत्यादि, तत्र आकर्षो नाम कर्म्मपुद्गलोपादानं, यथा गावी पाणियं * पीयंती भएण पुगो२ आवृंहति, एवं जीवो तिव्वेण आउयबंधअज्ावसाणेणं एकम्मि चैव जातिणामणिहचाउयादि पगरेति, * विपाक इति, मंदेणं दोहिं तीहिं वा, मंदतरेण तीहिं चउहिं वा, मंदतमेणं पंचहिं छहिं सतहिं अट्ठहिं वा, शेषं गतार्थ, अयं चैकाद्याकर्षनियमो जात्यादिनाम कर्म्मणामायुर्वेधकाल एव बध्यमानानां न शेषकालं, आयुर्बन्धपरिसमायुत्तरकालमपि बन्धः, ध्रुवबन्धिनीनां च ज्ञानावरणादिप्रकृतीनां प्रतिसमयमेव निवृत्तिर्भवति, एतास्तु परावृत्य वध्यंत इत्यलं प्रसंगेन । इति श्रीप्रज्ञापनाप्रदेशव्याख्यायां षष्ठपदव्याख्या समाप्तेति ।
**************
-*
इदानीं सप्तममारभ्यते, अस्य चायमभिसंबंधः - इहानन्तरपदे सच्चानामुपपात विरहादयः प्रतिपादिताः, इदानीं नारकादि* भावेनोपपन्नानामाहारशरीरेन्द्रियप्राणापान भाषामनः पर्याप्तानां यथासंभवमुच्छ्वासनिश्वासक्रिया विरहकालपरिमाणावधारणार्थ चि*न्ता, तत्रेदं सूत्रम्- 'णेरड्या णं भंते । इत्यादि,' प्रायो निगदसिद्धं, नवरं यदेवोक्तं आणमंति य तदेवोक्तं ऊससंति तथा पाणमंति तदेव नीससंति, अण्णे भणंति-आणमंति पाणमंति चेत्यनेनाध्यात्मक्रिया परिगृलते, ऊससंति वा णीससंति वेत्यनेन वाह्मेति, पुढविकाइया विमायाए विषमा मात्रा विमात्रा, अनियतविरह कालपरिमाणोच्छ्वासेत्यर्थः, देवानां यो यथा महायुस्तस्य तथा
॥६०॥