SearchBrowseAboutContactDonate
Page Preview
Page 66
Loading...
Download File
Download File
Page Text
________________ * श्वासान्त अवगाहना येष्वाकाशप्रदेशेषु नारकादीनां वैक्रियादिशरीरमवगाढं, पदेसनिहत्ताउए प्रदेशानां तथा सम्बन्धः, अनुभागो विपाक इति, श्रीमज्ञा० श्रीहारि० इदानीं स पुनर्जात्यादीनामायुर्बन्धः कियद्भिराकर्षैरुपात्तानां कर्म्मपुद्गलानां निवतीभवतीत्यतः सामान्यप्रश्नः - जीवा णं भंते ! रादि ७ प्रज्ञा० * जातिनाम निहत्ताउयं कतिहि आगरिसेहिं पगरेंतीत्यादि, तत्र आकर्षो नाम कर्म्मपुद्गलोपादानं, यथा गावी पाणियं * पीयंती भएण पुगो२ आवृंहति, एवं जीवो तिव्वेण आउयबंधअज्ावसाणेणं एकम्मि चैव जातिणामणिहचाउयादि पगरेति, * विपाक इति, मंदेणं दोहिं तीहिं वा, मंदतरेण तीहिं चउहिं वा, मंदतमेणं पंचहिं छहिं सतहिं अट्ठहिं वा, शेषं गतार्थ, अयं चैकाद्याकर्षनियमो जात्यादिनाम कर्म्मणामायुर्वेधकाल एव बध्यमानानां न शेषकालं, आयुर्बन्धपरिसमायुत्तरकालमपि बन्धः, ध्रुवबन्धिनीनां च ज्ञानावरणादिप्रकृतीनां प्रतिसमयमेव निवृत्तिर्भवति, एतास्तु परावृत्य वध्यंत इत्यलं प्रसंगेन । इति श्रीप्रज्ञापनाप्रदेशव्याख्यायां षष्ठपदव्याख्या समाप्तेति । ************** -* इदानीं सप्तममारभ्यते, अस्य चायमभिसंबंधः - इहानन्तरपदे सच्चानामुपपात विरहादयः प्रतिपादिताः, इदानीं नारकादि* भावेनोपपन्नानामाहारशरीरेन्द्रियप्राणापान भाषामनः पर्याप्तानां यथासंभवमुच्छ्वासनिश्वासक्रिया विरहकालपरिमाणावधारणार्थ चि*न्ता, तत्रेदं सूत्रम्- 'णेरड्या णं भंते । इत्यादि,' प्रायो निगदसिद्धं, नवरं यदेवोक्तं आणमंति य तदेवोक्तं ऊससंति तथा पाणमंति तदेव नीससंति, अण्णे भणंति-आणमंति पाणमंति चेत्यनेनाध्यात्मक्रिया परिगृलते, ऊससंति वा णीससंति वेत्यनेन वाह्मेति, पुढविकाइया विमायाए विषमा मात्रा विमात्रा, अनियतविरह कालपरिमाणोच्छ्वासेत्यर्थः, देवानां यो यथा महायुस्तस्य तथा ॥६०॥
SR No.600294
Book TitlePragnapana Sutra Part 01
Original Sutra AuthorN/A
AuthorHaribhadrasuri, Shyamacharya
PublisherJinshasan Aradhak Trust
Publication Year2012
Total Pages106
LanguagePrakrit
ClassificationManuscript & agam_pragyapana
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy