________________
श्रीप्रज्ञा श्रीहारि० १०चरम
चरमादि स्वरूपं
संबंधपरिगणणओ एगरूवत्तं एगवण्णत्तं एगरसत्तं एगफासत्तं पडुच्च एकट्यपदेशः, एकव्यपदेशत्वे च सति चरिमेत्ति मण्णति, जो पुण मज्झे सो अचरिमोत्ति एस सत्तमोत्ति, जया पुण स एव तिसु पदेसेसु समसेढीए एवमवगाहति तदा चरिमाइं च अवत्तव्यए यत्ति कीय॑ते, एष नवमी, भावितार्थमेव, जया पुण स एव चउसु पदेसेसु समसेढीए एवमवगाहति तदा चरिमे य अव-|| त्तव्वयाई च, एसो वारसमो विज्ञातार्थ एव, जया पुण स एव पंचसु पदेसेसु समसेढीविसमसेढीए एवमवगाइति तदा चरिमाई च अवत्तव्यए य, जया दो समसेदीए तहिंपि दो चरिमाइं जो एगो विसेदीए सो अवत्तव्वगंति, एस तेरसमो, जया पुण स एव चउसु पदेसेसु समसेढीविसमसेढीए एवमवगाहति तदा चरिमाइं च अचरिमे य अवत्तव्बए य, एत्थ जे अंतिमिल्ला ते चरिमाइं, जो मापदेसो सो अचरिमं, जो विसेढीओ सो अवत्तध्वगंति,एस तेवीसइमो, जदा पुण स एव पंचपदेसिओ पंचसु पदेसेसु समसेटिविसे ढिए एवमवगाहति तदा चरिमाइं च अचरिमाइं च अवत्तम्चए य, एस पणुवीसइमो, भावितार्थ एव, साम्मतमस्य स्पष्ट-17 संवेदनाऽसन्मोहार्थोक्तलक्षणाऽपि विधिवदनुक्रमस्थापनया दृश्यन्ते प्रथमादयः पंचप्रदेशिक इति गाथार्थः । विधिप्रतिषेधरूपत्वाच्छास्त्रस्य विधिना अणुव्यणुकादीनां भङ्गकानमिधाय साम्प्रतं प्रतिषेधभंगकनिषेध्यद्वारेण षट्प्रदेशिकविधीयमानभंगोपदर्शनाये. दमाह-"बिचउत्थ पंच छटुं पण्णर सोलं च सत्तरद्वारं । वीसेकवीसबावीसकं च वजेज छटुंमि ॥१॥" एतदुक्तं भवति-अत्र द्विती.* यादयो यथोक्ता भंगा वजंते, किं कारणं?, उच्यते-इह वितियभंगो अचरिमो, अचरिमं च केवलं चरमरहियं दव्वमेव णत्थि, * प्रान्ताभावे चरमाभावादिति भावना, तथा चउत्थो चरिमाई, पंचमो अचरिमाइंति छट्ठो अवत्तयाई च, पण्णरसमो अचरिमे य अवत्तव्बयाई च सोलसमो अचरिमे य अवत्तव्वयाई च सत्तरसमो अचरिमाइं च अवतव्वए य अट्ठारसमो अचरिमाई च अवत्त
॥७०॥