________________
श्रीप्रज्ञा० श्रीहरि० १० चरभ० *
व्वयाई च, एयपगारं लोए दव्वमेव णत्थि, केवलचरमादीनामभावादित्यत एवोपन्यस्तभंग कदम्बकं स्वरूपतो भावनीयमेतदिति, वीसमो पुण चरिमेय अचरिमे य अवत्तव्यगाई चत्ति एयारूवो सत्तपदेसियस्सेवत्तिकट्टु, एवं एगवीसइमोवि चरिमे य अचरिमाइं च अवत्तब्बर यत्ति एसोवि एरिसो सप्तप्रदेशिक स्यैवेति कृत्वा, बावीसइमो पुण चरिमे य अचरिमाई अवतव्वगाई चत्ति * एरिसो अट्ठपदेसियस्सेव भवतित्तिकृत्वा परिहियते, एत्थ चोदगो भणति - णणु छटुं मंगो अवसव्वगाई इमेण रूपेण होइ, एत्थ *किं पडिसिद्धा, दुपएसिया दिसु य किं णो विहियाईति १, उच्यते, ण, एयारूवं दव्वं नत्थि, कथं ज्ञायते इति चेदाचार्यो प्रवृत्ति * यदि स्यात् प्रतिपादयेत् न च प्रतिपादितं भावे वा जातिपरनिर्देशादिना तृतीयभंग एवान्तर्भाव इति, शेषास्तु प्रथमभंगादयो यथार्थं गम्यते भवतीति तेऽपि विनेयानुग्रहार्थमुपदश्यत एव यदा स्थाप्य एएसिं दोसु पदेसेसु समसेढीए एवमवगाहति तदा स चरिमो, स एव जदा एगंमि पदेसे एवमवगाहति तदा अवत्तब्बए, स एव जया पंचसु पदेसेसु एगपरिक्खेवेण तदा अचरिमे * चरिमे, यदा पुण स एव छसु पएसेस एगपरिक्खेवेणं एगाहिएणं एवमवगाइति तदा चरिमे य अचरिमाई च, एत्थ एगे आय* रिया एवं भणति जे अंतिमिल्ला चत्तारि परमाणू ते चरिमं जे मझिल्ला दो ते अचरिमाई, अण्णे भणति - चउन्हं खेत्तपदेस भवा *उवहियत्तणओ ऊ ण एगपरिणामो जुत्तो तम्हा ण भवति चेव एस भंगो, पडिसिद्धो य सुत्ते, जओ भणियं-छहं च, एयस्स अत्थोपाययसेलीए इमो छटुं अट्ठमं च, अहावि एतारूवो छप्पएसिओ होति तहावि एवं गमिअति-जे एगाबोढंगा चत्तारि परमाणू ते तथैकपरिणामपरिणतत्वात् चरमंतः तदधिकोऽपि विसमश्रेण्यैव प्रतिबद्धत्वादतिरिक्त इत्येकमेव चरमं, पुनश्च अधिगविढितो मध्यवर्त्तित्वादने कपरिणामत्वाद्वस्तुनि अचरमोवि घेप्पति, ततो अचरिमाइवि हवंति, तदा न कश्चिद्विरोधः, अन्यथा
चरमादिस्वरूपं
॥७१॥