SearchBrowseAboutContactDonate
Page Preview
Page 78
Loading...
Download File
Download File
Page Text
________________ श्रीप्रज्ञा श्रीहरि० १०चरम. * * * * चरमादिस्वरूपं वाऽऽगमाविरोधेन भावनीयं, यथा न दोषः, विचित्रपरिणामसंभवाद,अलं प्रसंगेन, तवमत्र केवलिनो विदंति,विशिष्टश्रुतविदव, जदा पुण स एव तिसु पदेसेसु समसेढीए एवमवगाहति तदा चरिमाइंच अचरिमे य,जया पुण स एव चउसु पदेसेस समविसमसेढीए एवमवगाहति तदा चरिमाइं अचरिमाइं च, यदा पुग स एव तितु पदेसेसु समसेढीविसेढीए एवमवगाहति तदा चरिमे य अवत्तब्वए य, यदा पुण स एव च उसु पदेसेसु समसेढीविसेढी एवमवगाहति तदा चरिमे य अवत्तम्बयाई, जया पुण स एव पंचसु पदेसेसु समसेढीविसेढीए एवमवगाहति तदा चरिमाइंच अप्रत्तन्मए य, यदा पुण स एव छसु पदेसेसु समसेडिविसमसेढीए एवमवगाहति तदा चरिमाइं च अवत्तव्ययाई च, जदा पुण स एव छसु पदेसेस एगपरिक्खेवेगं एगाहिगेणं एवमवगाहति तदा चरिमे य अचरिमे य अवत्तव्बए य, जदा पुण स एव चउसु पदेसेसु समविसमसेढीए एवमवगाहति तदा चरिमाइं च अचरिमे य अवतन्वए य, जया पुण स एव पंचसु पदेसेसु समसेढीविसमसेढी एवमवगाहति तदा चरिमाइं च अचरिमे य अवत्तब्धयाई च, जदा पुण स एव पंचसु पदेसेसु समसेढीए विसमसेढीए एवमवगाहति तदा चरिमाइं च अचरिमाइं च अवत्तत्रए य, जया पुण छप्पएसिओ छसु चेव पएसेसु समसेढिविसमसेढीए एवमवगाहति तदा चरिमाइं च अचरिमाइं च अवत्तध्वयाई, एवं ताव छप्पएसियस संभवभंगा णिदंसियत्ति गाथार्थः । इदाणी सत्तपदेसियमहिगिच्च भण्णति-विचउत्थ पंच छहूँ पण्णर सोलं च सत्तरद्वारं । बजिय बावीसइमं सेसा भंगा उ सत्तमए ।।१।। इदं गाथासूत्रं वस्तुतो भावितार्थमेव, नवरं बावीसइमो भंगो अट्ठपदेसियस्स हवति तेण वजिजति, दंसिओ य सो, सेसा पुण सबखंधेसु चेव वजिअंति, दर्शितमिदं विनेयजनानुग्राहार्थ ठवणामेचेण चेव सेसा पुण जे भवंति ते णिदसिअंति; एतेसि भावणा-जम्हा सतपदेसियस्स एगमि पदेसे दोमु तिसु चउसुवि जाव सत्चसुवि ॥७२॥
SR No.600294
Book TitlePragnapana Sutra Part 01
Original Sutra AuthorN/A
AuthorHaribhadrasuri, Shyamacharya
PublisherJinshasan Aradhak Trust
Publication Year2012
Total Pages106
LanguagePrakrit
ClassificationManuscript & agam_pragyapana
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy