SearchBrowseAboutContactDonate
Page Preview
Page 79
Loading...
Download File
Download File
Page Text
________________ चरमादि श्री प्रज्ञा श्रीहरि० १० चरम | स्वरूपं अवगाहो भवति तेण एते भंगा भवंतित्ति जाणियन्वा इदानी अड्डादेसियमधिकृत्येदमाह-बिच उत्थपंचछटुं पण्णर सोलं च सत्तरऽहार। एते बज्जिय भंगा सेसा सेसेसु संघेसु ॥१॥ अयममिपायो भवितार्थ एव, णवरं सेसा जे सत्तपदेसिए रतिता बावीस तिमो य एयारूवो, एते सेसेसु अट्ठपदेसगादिसु भवंति, जम्हा अट्ठपदेसगाणवि एगादिपदेसेसु अवगाहो हरति चेव, अण्णे पदंति'एते वज्जिय भंगा, तेण परमडिया सेसा, कथं ?, यस्मादसंख्येयप्रदेशिकस्याप्यनंतप्रदेशिकस्यापि च स्कंधस्य एकस्मिन्नपि प्रदेशेऽवगाहः, द्वगोर्यावदसंख्येयेष्वपि पृथक् पृथग् , अनंतेववगाहो न भवति, यस्माल्लोक एव असंख्येयप्रदेशिका, आह-कथमनन्तानां स्कंधानामनंतप्रदेशिकानामसंख्येयेयवगाह इति !, उच्यते, शुषिरस्वभावत्वादाकाशस्य, यथैकस्य प्रदीपस्य गृहमध्ये प्रज्वालितस्य प्रभास्सर्वमेव गृहं व्याप्नुवंति तथा प्रदीपसहस्रस्थापि व्याप्नुवंति, यस्मात् पुरुषस्य मध्यावस्थितस्य पृथक २ छाया रश्यंते, तथा गंधपुद्गलाः शीतपुद्गला:धूमाश्चान्योन्याविरोधाद्वयाप्नुवंति एवमिहापीति, तथा चोक्तं-"आविशां द्रव्याणां भात्यवकाशो यदन्यपूर्णेऽपि । आकाशमिति निरुक्तं तेन नभस्तत्र निरवयव ॥१॥" मिति, तस्मादसंख्येयेम्वेवानंतानामवगाह इति ॥ कति णं भंते ! संठाणा पण्णत्ता, गो.! पंच, परिमंडले बढे तंसे चउरसे आयते, तत्थ परिमंडले णं भंते ! संठाणे किं संखिज्जपदेसिए असंखेज्जपदेसिए अणंतपदेसिए, गो! सिय संखेज्जपदेसिए सिय असंखिजपदेसिए सिय अणंतपदेसिए, एवं जाव आयए, परिमंडले णं भंते ! संठाणे संखेज्जपदेसिए कि संखेजपएसोगाढे असंखेजपदेसोगाढे अणंतपएसोगाढे पुच्छा, गो० ! संखिज्जपदेसोगाढे णो असंखिज्जपदेसोगाढे णो अणंतपएसोगाढे, जम्हा ते संखिज्जा एव पदेसा कहमसंखेिजस वा अणंतेसु वा पदेसेसु अचमाहिस्संति !,असंखिजपदेसिए अणंतपएसिए य संखिज्जेसु वा असंखिजेसु वा, एवं जाव आयए, परिमं ॥७३॥
SR No.600294
Book TitlePragnapana Sutra Part 01
Original Sutra AuthorN/A
AuthorHaribhadrasuri, Shyamacharya
PublisherJinshasan Aradhak Trust
Publication Year2012
Total Pages106
LanguagePrakrit
ClassificationManuscript & agam_pragyapana
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy