________________
*
भीप्रज्ञा० * श्रीहरि० ११ भाषा०
डले णं भंते! संपुष्णपरिमंडले० संखेज्जेसु वा अवगाहेजा असंखिजे वा, अगंतपदेसिए० संखेजेसु वा असंखेज्जेसु वा, जो अनंतेसु, जम्हा लोगो चेव असंखेअपदेसिओ, पोग्गलाणं च अण्णत्थ गती णत्थि एवं जान आयए, परिमंडले णं भंते । संठाणे संखेजपदेसिए संखे अपदेसो गाढे किं चरिमे पुच्छा, जहा रयणप्पभार वागरणं तदा भणियब्वं, एवमेतेणं गमएणं असंखेज् अपदेसिए * संखिज्जपदेसोगाढे किं चरिमे ०१ सव्यमणुगंतब्वं, परिमंडलस्म णं मंते ! संठाणस्स असंखि अपदेसियस्स असं खिज्ज दिसो गाढस्स * * अचरिमस्स य चरिमाण य पुच्छा, एतदप्यमिहितमेव जहा स्यणप्पभाए सब्वमणुपंतन्त्रं सुतानुसारेणं, णवरं संकमेणं अनंत- * * गुणत्ति खेतचिंताए दष्वचिंतासंकमेणाणं तीत्यर्थः । तहा नेरइयाणं भंते! गतिचरिमेणति, गतिचरिमेणंति गतिचरिमतया, * पुण णरगेसु अणुवव जण साएचि वृत्तं भवति, पेरइयाणं मंत्रे ! पुच्छाए बहुवयणतो विसेसोचि, गतिठिनी गाहा, गति परिमे
ठितिचरिमे भवचरिमे भयो सो चरिमें य इत्यादि भावनीयमिति । प्रज्ञापन प्रदेशव्याख्यायां दशमपदव्याख्या | १० ॥ साम्प्रतमेकादशमारभ्यते, अस्प चायममिसंबंधः - इहानंतरपदे सच्चानां यदुपपातक्षेत्रं रत्नप्रभादि तस्य चरम * विभागः प्रतिपादितः, इह तु भाषापर्याप्तिपर्याप्तानां सत्यादिभाषावि भागोपदर्शनार्थमिदं प्रस्तूयते, इह चेदमादिवत्रं - से णूणं * भंते! मण्णामीति ओहारिणी भासा ?, सेशब्दस्तत्र शब्दार्थः, स च वाक्योपन्यासे, नूनमुपमानावधारण तर्कप्रश्न- * * हेतुषु, इहावधारणे, भदंत इत्यामंत्रणे, मन्ये अवबुध्य इति, एवं अवधार्यते - अवगम्यतेऽनयेत्यवधारणी, अवबोधवीजभूतेत्यर्थः, * माध्यत इति भाषा, भाषायोग्यतया परिणामित निसृष्टनिस्सृज्य मानद्रव्य संहतिरिति हृदयं, एष पदार्थः, अयं पुनर्वाक्यार्थो वर्त्तते
तत्र भदंत ! एवमहं मन्ये- अवश्यमवधारणी माषेति, न च सकृत् तदनालोच्यैव, किंतु विवेमीति, मोहारिणीं भाषां चिंत
* भाषास्वरूपं
119811