________________
श्रीप्रज्ञा० श्रीहरि० |
चरमादि. स्वरूपं
१०चरम
पुचीढवणाए दंसिज्जति-परमाणुम्मि दुपएसिए तिपदेसिएत्ति भावार्थः, चतुपदेशिकभंगान् प्रतिपादयमाह-पढमो ततिओ नवमो दसमो एक्कारसो य बारसमो । भंगा चउप्पदेसे तेवीसहमोवि दहब्बो ॥१॥ अयमत्र भावार्थ:-जया चउप्पदेसितो दोमु पदेसेसु समसेढीए एवमवगाहति तदा चरिमंति भण्णति, एस पढमो, यदा पुण स एगंमि पदेसे एवमवगाहति तदा अवत्तव्वयत्ति बुच्चति, स ततिओ, जया पुण स एव तिसु पएसेसु समसेढीए एवमवगाहति तदा चरिमाई च अचरिमे यत्ति शब्द्यते, एस नवमो, चरिमो भावितार्थ एव, जदा पुण स एव चउसु पदेसेसु समसेढीए एवमवगाहति तदा चरिमाइं च अचरिमाइं कीर्यते, कहं १, जे अंतिमिल्ला दो परमाणू ते चरिमाइंति, जे मज्झे दो ते अचरिमाइंति, एस दसमो, जया पुण एसोवि तिमु पदेसेसु समसेढीवि. मसेढीए एवमवगाहति तदा चरिमे य अवत्तव्बए यत्ति व्याख्यायते, एस एक्कारसमो, भावितार्थः, एवं जदा पुण स एव जं चउमु पदेसेसु दो समसेढीए दो विसमसेढीए एवमवगाहति तदा चरमाई अवत्तब्वाइंति अमिलप्पते, कहं ?, जं समसेढिया दो ते चरिमाई जे विसेढिया ते अवत्तव्वयाई, एस बारसमो, जदा पुण स एव चतुष्पदेसियो चउसु पदेसेसु समसेढीविसेढीए एवमवगाहति, तदा चरिमाइंच अचरिमे य अवत्तवर य,एस तेवीसहमो,प्रकटार्थश्चेति,संपतमेते असमोहत्थं भणियलक्खणावि अणुपुब्धीठवणाए दंसिञ्जए प्रथमादयश्चतुष्प्रदेशिकेति गाथार्थः, पंचप्रदेशिकभंगान् प्रतिपादयन्नाह 'पढमो ततिओ सत्तम नव दस एक्कारसो य बारसमो । तेवीस चउन्बीसो पणवीसइमो य पंचमए ॥१॥ इदमत्र हृदयं-जदा पंचपदेसिओ दोसु समसेढीए एवमवगाहति तदा चरमंति भण्णंति, एस पढमो, जदा पुण स एगमेगम्मि पदेसे एवमवगाहति तदा अबत्तबगंति वुञ्चति एम ततिओ,जदा पुण स + एव पंचसु पदेसेसु एवमवगाहति तदा दो चरिमे अचरिमे यति शब्धते, कयं, इइ ये चरिमा चचारि परमाणू तेसिमेग
॥६९॥