SearchBrowseAboutContactDonate
Page Preview
Page 74
Loading...
Download File
Download File
Page Text
________________ चरमादिस्वरूपं श्रीप्रज्ञा एते छब्बीसं भंगा, गोयमा! परमाणुपोग्गला ण चरिमेण इत्यादि, न चरम इत्येकत्वादसहायत्वादेकप्रदेशावगाहत्वात् , तथा श्रीहारिक तथा नाचरमः अमध्यत्वानिरवयवत्वात् , किंतु अवत्तव्वए, अवक्तव्यको नाम चरमाचरमव्यपदेशकारणशून्यः,स उभयथापि वक्तुमश१०चरम०4 क्यत्वादवक्तव्यक इति,अस्य स्थापना,णो चरिमाइं इत्यादि सूत्रसिद्धं याव दुपएसिपणं भंते ! इत्यादि,अत्र निर्वचनं गो० सिय चरिमे णो अचरिमे सिय अवत्तम्बए,अयमत्र भावार्थः-यदा दुपदेसिओ दोसु पदेसेसु समसेढीए एवमोगाहति तदा चरिमे,णो अचरिमेत्ति, सर्घद्रव्याणामेव केवलाचरमत्वस्यायोगात् ,जया पुण स एगंमि पदेसे एवमोगाहति तदा अवत्तव्बए,शेष सूत्रसिद्धं,यावत तिपदेसिएणं भंते! इत्यादि,अत्र निर्वचनं गोयमा! सिय चरिमएणो अचरिमे सिय अवत्तव्वए,अयमत्र भावार्थः यदा दुपएसिए दोसु पदेसेसु समसेढीए एवमवगाहति तदा चरिमे णो अचरिमे इत्यादि, अत्र लाघवार्थमुक्तानुक्तविधिमानभंगोपदर्शनाय संग्रहगाथामाह-'परमाणुम्मि यतः | तितो पढमो ततिओ य होइ दुपदेसे' तृतीयोऽवक्तव्यकः,स दर्शित एव,पढने चरमो सद्दहितो,ततिओय अवत्तब्धयामिहाणो होति दुपएसे खंधे, एएवि दरिसिता चेव, 'पढमो ततिओ णवमो एक्कारसमो य तिपदेसे' इयमत्र भावना-जदा दो एगो य, एएस पएसेसु समसेढीए एवमवगाहति तदा चरिमववदेसं लभति, एस पढमो भंगो, जदा पुण स एगमि पदेसंमि अवगाहति तदा अब |* त्तबगनवएस पावतित्ति एस ततिओ, यदा पुण स एव तिपएसिओ तिसु पएसेसु समसेढीए अवगाहति तदा चरिमाइं च अच. रिमे यत्ति अमिहाणमासादेति, कहं ?, एत्थ जे अंतिमेल्ला दो परमाणू ते परोप्परमसंसत्तत्तणतो चरिमाइं, जो मज्झे स मध्यवर्तित्वादेवाचरम इत्येवं नवमः,यदा पुण स एव तिपदेसिओ तिसु पदेसेसु समसेढिविसेढीए एवमवगाहति तदा चरिमेय अवत्तव्या यत्ति संलप्पति, कहं , जे दो परमाणू समसेढी सा अबत्तध्वगतिकट्ट एक्कारसमो, एतं असंमोहत्थं भणिय, लक्खणावि अणु ॥६८॥
SR No.600294
Book TitlePragnapana Sutra Part 01
Original Sutra AuthorN/A
AuthorHaribhadrasuri, Shyamacharya
PublisherJinshasan Aradhak Trust
Publication Year2012
Total Pages106
LanguagePrakrit
ClassificationManuscript & agam_pragyapana
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy