SearchBrowseAboutContactDonate
Page Preview
Page 87
Loading...
Download File
Download File
Page Text
________________ भाषा स्वरूपं श्रीप्रज्ञा * एगंतरं चेति, पढमसमयगहिए पोग्गले बितियसमए णिसिरति, तेण दोसमया मासा, चउप्पगारा सञ्चादि, दोण्णि य भासा | श्रीहारिक अणुमयाओ उ-सच्चा असच्चमोसा य, पर्याप्ता-अलं समर्था अर्थप्रतिपादन प्रति, कतिविहा णमित्यादि प्रश्नः निर्वचनं. ११ भाषा०* पज्जत्तिका य अपज्जत्तिगा य, इह पञ्जत्तिगा णाम जा अवधारेउं सक्कति, जहा सच्चा मोसा वेति, जा पुण सच्चावि मोसावि |* दुपक्खग्माहिणी सा ण सक्कति विभावेउं जहा एसा सच्चा मोसा वेति अपज्जत्तिगा, शेषं निगदसिद्धं यावत् जणवतेत्यादि, तत्र जनपदसत्यं नाम नानादेशीभाषारू मप्यविप्रतिपल्या यदेकार्थप्रत्यायनव्यवहारसमर्थमिति, यथोदकार्थे कोंकणादिषु | पयः पिच्च नीरसुदकमित्यादि,अदुष्टविवक्षाहेतुत्वान्नानाजनपदेग्विष्टार्थप्रतिपत्तिजनकत्वाद् व्यवहारप्रवृत्तेः सत्यमेतदिति, एवं शेषेष्वपि भावना कार्या, सम्मतसत्यं नाम कुमुदकुवलयोत्पलतामरमानां समाने पंकजसंभवे गोपालादीनां सम्मतमरविंदमेव *पंकजमिति, स्थापनासत्यं नाम अक्षरमुद्राविन्यासादिषु यथा माषकोऽयं कार्षापणोऽयं शतमिदं सहस्रमिदमिति, नामसत्यं | नाम कुलमवर्द्धयन्नपि कुलवर्द्धन इत्युच्यते धनमबर्द्धमानोऽपि धनवर्द्धन इत्युच्यते, अपक्षस्तु पक्ष इति, रूपसत्यं नाम तदगु. णस्य तथा रूपधारण रूपसत्यं, यथा प्रपंचयतेः प्रवजितरूपधारणमिति, प्रतीत्यसत्यं नाम यथा अनामिकाया दीर्घत्वं इखत्वं चेति, तथाहि तस्सानंतपरिणामस्य द्रव्यस्य तत्तत्सहकारिकारणसन्निधानेन तत्तद्रूपममिव्यज्यत इति सत्यता, व्यवहारसत्यं नाम दह्यते गिरिः गलति भाजनं अनुदरा कन्या अलोमा एडिकेति, गिरिगततृणादिदाहे लोके व्यवहारः प्रवर्तते, तथोदके च गलति सति, तथा संभोगजीवप्रभवोदरामावे च सति, लवनयोग्यलोमाभावे चैति, भावसत्यं नाम शुक्ला बलाका,सत्यपि पंचवर्ण| संभवे, योगसत्यं नाम छत्रयोगाच्छत्री दंडयोगाइंडीत्येवमादि, उपमया सत्यं नाम समुद्रवत्तडागं, 'मोसा दसबिहा, कोहादि ॥८॥
SR No.600294
Book TitlePragnapana Sutra Part 01
Original Sutra AuthorN/A
AuthorHaribhadrasuri, Shyamacharya
PublisherJinshasan Aradhak Trust
Publication Year2012
Total Pages106
LanguagePrakrit
ClassificationManuscript & agam_pragyapana
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy