SearchBrowseAboutContactDonate
Page Preview
Page 88
Loading...
Download File
Download File
Page Text
________________ श्रीमज्ञा० श्रीहारि० ११ भाषा० * * * भाषास्वरूपं णिस्सिया' क्रोधामिभूतो विसंवादनबुद्धया असत्येन परं प्रत्याययन् सत्यमसत्यं वा वदति, तस्याशयविप्रतिपत्तितः घुणाक्षरमित्र कदाचित् सत्यं तथापि तन्मृषैव, 'माणणिस्सिया' जं तु अत्तुकस्सेण अभूतमपि ऐश्वर्याद्यनुभूतमिति प्रकाशयति, मायाकारकवच्चक्षुर्मोहेन शकटादीनां मुखप्रवेशनादि मायाणिस्सिया, वणिजादि कूडमाण समयकरणं वा लोभणिस्सिया, अतिप्रेमाणं दासोऽ* हं तवेति पेञ्जणिस्सिया, पडिनिविहस्स तित्थगरादीणवि अपवादभासणं दोसणिस्सिया, हास्यनिसृता नर्मानृतं भयनिःसृता * * तस्करादिभयेऽसमंजस वचनं, आख्यायिकानिसृता आख्यायिकाऽसंभव्य मिधानं, उषघातनिसृता अभ्याख्यानवचनं । सच्चामोसा * दसविहा उष्पण्णभीसग विगतमी सगादि, उद्दिस गामं वा नगरं वा दमण्डं दारगाणं जंमं पगा संतस्स ऊणेसु अहिएसु वा एवमादि * उप्पन्नमिस्सिया, एमेव मरणकहणे विगयमिस्मिया, जम्मणस्य मरणस्म य कयपरिणामस्स उभयकरणे विसंवादणे उप्पा एण विगत मिस्सिता, जीवंत मयगसंखणगादि। सिदरिसणे अहो महं जीवरासित्ति मणंतस्स जीवंतेसु सच्चा मएस मोसत्ति जी मिस्सिता, एत्थ चैव बहुसु मतेसु अहो महंतोऽजीवशसित्ति भणतस्स मएस सच्चा जीवंतेसु मुमा इति अजीवमिस्सिया, सच्च मयममयं वा उमयं णियमेण अववारयंतस्स विसंवादे जी जी मिस्सिया, मूलकादि अनंतकायं तस्सेव पडिरिक्कयपंहुंपत्तेर्हि अण्णेण वा * वणस्सइकाएण मिस्सं दडूण एस अनंतकायोत्ति भणंतस्स अणंतमिस्सिया, तमेव समुदयं करमेत्ते परित्ताणं अमिलाणं रासी- * * कथं परित्तमिति मणंतस्स परितमिस्सिया, अद्धा कालो सो दिवसो श्मी ना, जो तम्मिस्सियं करेति परं तुरियावेंतो दिवसतो * भणति - उट्ठेहि रत्ती जायत्ति, एसा अद्धा मिस्सिया, तस्सेव दिवसस्स रातीए वा एगपदेसो अद्धद्धा, तं पढमपोरिसिकाले तहेव तुरियंतो मज्झण्डीभूतं भणंतस्स अद्धद्धमिस्सिया । असच्चामोसा 'आमंतणी'त्यादि, हे देव इति आमंतणी, एसा किलाप्रवर्त्त - * ॥८२॥
SR No.600294
Book TitlePragnapana Sutra Part 01
Original Sutra AuthorN/A
AuthorHaribhadrasuri, Shyamacharya
PublisherJinshasan Aradhak Trust
Publication Year2012
Total Pages106
LanguagePrakrit
ClassificationManuscript & agam_pragyapana
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy