SearchBrowseAboutContactDonate
Page Preview
Page 89
Loading...
Download File
Download File
Page Text
________________ भाषास्वरूपं कनिवर्तकत्वात् सत्यादिभाषात्रयलक्षणवियोगतश्चामत्यामृषेति, एवं स्वबुद्धया अन्यत्रापि भावना कार्येति, कज्जे परस्स पवत्तण श्रीप्रज्ञा जहा इमं करेहित्ति आणवणी, कत्थइ वत्थुविसेसरस देहित्ति मग्गणं जायणी, अविण्णायस्स संदिवस वा अत्थस्स जाणणत्थं श्रीहारि० ११ भाषा तदमिजुत्तचोदणं पुच्छणी, विणीयस्स उवएसो जहा-पाणवहाउणियत्ता हवंति दीहाउया अरोगा य एमादी पण्णवणी पण्णचा वीयरागेहिं ॥१॥ जायमाणस्स पडिसेहणथं पच्चवखाणी, कज्जोववातितस्स तथा भवतु ममवि पढमममिप्पेयंति इच्छाणुलोमा, अस्थाणमिग्गहेणं बालुम्मत्तपलावपहसितादि अणभिग्गहिया, घडातिअस्थपडिवायणमभिग्गहिया, एएसऽवायणी अणभिग्गहिया सैव, चशब्दः समुच्चयार्थः, सैंधव इव पुरिसवच्छलवाजिसु पवत्तमाणा संसयकरणी, घटादिलोगपसिद्धसदत्था वोगडा, अतिगंभीरस हत्था लल्लक्खरपउत्ता वा अविभावियत्था अधोगदा, शेषं त्रसिद्धं, याव णण्णस्थ सिक्खापुव्वगंती. तीत्यादि, शिक्षापूर्वकं शुकसारिकादयः संस्कारविशेषात् प्रायः चतुर्विधामपि भाषां भाषते, उत्तरगुणलब्धिं वा प्रतीत्य जातिस्मरणादौ कुतश्चित् क्षयोपशमविशेषाद् , विक्रियाकरणवत् , शेषं प्रकटार्थ यावत् ठिताइं गेण्हतीत्यादि, तत्र स्थितानि स्वस्थाने, न | गमनक्रियावन्तीत्यर्थः, एगसमयठितियाइंति स्थितिपरिणामं प्रति,जाव असंखिज्जसमयठितीयाइंति, कथं ?,यस्मादुक्तं 'अणंतपदेसिए णं भंते ! खंधे केवइयं कालं सेए?, गोयमा! जहण्णेणं इक्कं समयं उक्कोसेणं आवलियाए असंखिज्जइभागं, णिरेये MIजहणं एक समयं उक्कोसेणं असंखेज्ज कालं' ततो, ताणि गेण्हमाणो अणंतरसमयंमि चेव गेण्हति, गिहणाणतरमेव णिसिरणभावादिति, ण ताणि य गमणजोगा, अन्ये त्वमिदधति-एकसमयस्थित्यादि भाषापरिणामाऽपेक्षयोच्यते, यस्मात् किल विचित्राः पुद्गलपरिणामा इति, तान्येवानेकधा परिणाममासादयंतीति, 'गहणे'त्यादि 'गहणदब्वाइं पडुच्च' इति तत्र गृह्यत इति * ग्रहणं तच्च तद् द्रव्यं च ग्रहणद्रव्यं, एतदुक्तं भवति-जाई गहणजोग्गाई ताई कयाई कालादिवण्णपरिणामेणं एकेण दोहिं तीहिं ॥८३॥
SR No.600294
Book TitlePragnapana Sutra Part 01
Original Sutra AuthorN/A
AuthorHaribhadrasuri, Shyamacharya
PublisherJinshasan Aradhak Trust
Publication Year2012
Total Pages106
LanguagePrakrit
ClassificationManuscript & agam_pragyapana
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy