SearchBrowseAboutContactDonate
Page Preview
Page 90
Loading...
Download File
Download File
Page Text
________________ श्रीप्रज्ञा श्रीहारिक ११ भाषा भाषास्वरूप चउदि पंचहि य भवेज, सव्वगहणं पडुच्च इति यदा समुदायो विवक्ष्यते तदा नियमापंचवण्णाई, एवं तेहिं तेहिं गंधरसफासेहिं| माणियव्वं । 'पुट्ठा' इति आत्मप्रदेशैः स्पृष्टानि गृह्णाति, 'ओगाढाईति जेसु आगासपदेसेसु जीवपएसा ओगाढा तेसु चेव | * ताइंपि ओगाढाई गेण्हति, अणंतरोगाढाइंति आत्मप्रदेशानन्तरस्थानि गृह्णाति, नैकादिव्यवहितानि, भाषाया आदिमध्याव-|* 24 सानेषु सर्वेष्वपि गृहाति, सविसये गिण्हइत्ति विषयो-गोचरः स एव स्पृष्टारगाढानन्तरावगाढाख्या तस्मिन् गृहाति विषये,* * आणुपुन्वीए यथाऽसन्नं नातिक्रम्य, स्थित्वापि गृह्णाति, प्रतिसमयपपि गृह्णा ति, यदा सान्तरं गृह्णाति तदा जघन्यत एकं | | समयमंतरं कृत्वा गृहाति, भाषाप्रवृत्तस्यैव भाषमाणस्येदमन्तरं चिन्त्यते. एकस्मिन समये गृहीत्वा मोक्षसमये वा अनुपादानं कृत्वा तृतीयसमये पुनर्ग्रहीयात् , निरंतरग्रहणे तु जघन्यतो द्वौ समयौ निरंतरौ, तदा प्रथमसमये गृहात्येव, न सुंचत्यपि, | द्वितीयसमये प्रथमसमयगृहीतच मुंचत्यन्यांश्च वाक्पुद्गलानुपादत्ते, तृतीयसमये तानेव द्वितीयसमयोपात्तान मुंचत्यव पुनर्न | भाषते, उत्कर्षेण त्वसंख्येयान समयान ग्रहणं करोति, तत्राद्ये ग्रहणमेवात्ये मोक्ष एव, द्वितीयादिषु तु द्वयमपि च युगपत् करोति, पूर्वसमयगृहीतानां यदैव मोवस्तदैवोत्तरसमयानां ग्रहणं, एवं सर्वेषु मध्येषु, स्थापना चेयं, अन्यार्थनियमितानि भृशं क्षिप्त लोष्टवद्, तेसिं पंचविहे भेदे पण्णत्ते, तंजहा-खंडमेदेइति इत्यादि यत् चूर्णीकृतानि मवंति कोष्टवत् , प्रतरमेदे अभ्रपटलभूर्जपत्रादिवत् , अनुतडिकामेदे इक्षुतडागतरिकादि, छल्यादिवत , चूर्णिकामेदे क्षिप्तपिष्टवत् ,उत्करिकामेदे मृत्पार्थिववत् । अज्झत्थवयणं अध्यात्म, अज्झत्थाय योजनीयं, विवक्षा उत्तरकालपर्यतं भवतीत्यन्ये, उपनीतवचनं प्रशंसावचनं अपनीतवचनं | निन्दावचनं, उपनीतापनीतवचनं प्रशंसित्वा निन्दति, अपनीतोपनीतवचनं निन्दित्वा प्रशंसतीति ।। ॥ प्रज्ञापनाप्रदेशव्याख्यायां एकादशपदव्याख्या समाप्तेति ॥ ॥८४||
SR No.600294
Book TitlePragnapana Sutra Part 01
Original Sutra AuthorN/A
AuthorHaribhadrasuri, Shyamacharya
PublisherJinshasan Aradhak Trust
Publication Year2012
Total Pages106
LanguagePrakrit
ClassificationManuscript & agam_pragyapana
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy