________________
| समर्थ्यार्थान्मनो युंक्ते विवचया । मनः कायाग्निमाहंति, स प्रेरयति मारुत ||१||" मित्यादि, व्याकरणं णो इण्डे समट्ठे | पर्याप्त्यापर्याप्तस्यापि सतः मनःकरणमपटु, अपटुत्वाच्च करणस्य क्षयोपशमो मंदः, मनःकरणं च श्रुतज्ञानावरणस्य क्षयो११ भाषा० * पशमहेतुस्तस्मान्न जानाति अहमेतत् ब्रवीमीति, नान्यत्र संज्ञिन इति, अन्यत्रशब्दः परिवर्जनार्थः, यथा “ अन्यत्र द्रोणमी- *
श्री प्रज्ञा० श्रीहरि०
* ष्माभ्यां सर्वे योधाः पराङ्मुखाः" भीष्मद्रोणौ वज्र्जयित्वेत्यर्थः, एवमिहापि, तत्र संज्ञी अवधिज्ञानी जातिस्मरी वा एवं * कवलाहारं आहारेमाणे, अम्मापियरो भट्टिदारए इति, भट्टी-सामी तस्म दारओ-पुत्तो, मर्वत्र संज्ञिनं मुक्त्वा न जानाति,
अतिराउले देशी भाषया स्वामिकुलं, शेषं निगदसिद्धं यावत् अह मंते ! उड्ढे गोणेत्यादि, अत्रापि बालावस्था गृहात इति केचित्, अह भंते पुढवीति इत्थियाणमणीत्यादि, अत्र कर्म्मतया आज्ञापनं वेदितव्यं यथा पृथिवीं कुवित्येके, पृथिवीमानयेत्यन्ये, एवं पुरुषनपुंसकयोरपि भावनीयं, पुढनीति इत्थीपण्णवणित्ति, पृथिवीखरूपं स्त्रीत्वेन प्रज्ञायपति य * इति विशेषप्रश्नः, भासा णं किमादीया इति प्रश्नः, निर्व्वचनं - गोयमा ! भासा णं जीवादीया इत्यादि, जीवाचा * * तथाविधतत्प्रयत्न मंतरेण भाषाया अभावात् जीवमूलेत्यर्थः, उक्तं च- "तिविहंमि सरीरंमी जीवपदेसा हवंति जीवस्स । जेहि उ * गिण्हति गहणं तो भासति भासतो भासं ॥ | १ ||" अत एव शरीरप्रभवा शरीरादेव तदंडनिर्गतेः, वज्जसंठिता लोकव्यापित्वात् * तथा संस्थानात् लोकाकारत्वा लोकवद्वज्ज्र संस्थितेति, लोगंत पज्जवसिया लोकव्याषि वादेव प्रज्ञप्तेति । भासा कुतो य पभवा
इत्यादि प्रश्नः, निर्व्वपनं सरीरप्पभवा भासेत्यादि, तत्र शरीरप्यभवा मासा जम्हा काययोगेणं, भंते! मासाजोग्गे पोगले गेव्हिसा भासताए परिणामिता बहजोएणं णिसरति, दोहिं समएहिं निसिरिति- भासति, एगंतरं गिण्हति निपरति *
||
*
भाषास्वरूपं
॥८०॥