________________
श्रीप्रज्ञा
श्रीहारिक
एकेन्द्रियाचा:
१ प्रज्ञा०
येषां ते एकेन्द्रियाः, एवं द्वाविन्द्रियौ येषामित्येवमक्षरगमनिका कार्या, एतदुक्तं भवति-स्पर्शनेन्द्रियावरणक्षयोपशमे शेषेन्द्रियाणां चावरणे वर्तमाना एकविज्ञानसंयुक्ताः एकेन्द्रियाः,स्पर्शनरसनेन्द्रियावरणक्षयोपशमे शेषेन्द्रियावरणे च वर्तमाना द्विज्ञानसंयुक्ताः द्वीन्द्रियाः,स्पर्शनरसनघ्राणेन्द्रियावरणक्षयोपशमे शेषेन्द्रियावरणे च वर्तमानानिविज्ञानसंयुक्तास्त्रीन्द्रियाः, स्पर्शरसनघ्राणचक्षुरिन्द्रियावरणक्षयोपशमे शेषेन्द्रियावरणे च वर्तमानाचतुर्विज्ञानसंयुक्ताश्चतुरिन्द्रियाः, स्पर्शनरसनघ्राणचक्षुःश्रोत्रेन्द्रियावरणक्षयोपशमे वर्तमानाः पंचेन्द्रिया इति। 'से कितं एगिदिया,२पंचविहा पन्नत्ता,तंजहा-पुढविकाइए" इत्यादि,तत्र पृथिव्येव कायः पृथिवी वा कायो येषां ते पृथिवीकायाः,त एव पृथिवीकायिकाः,एवं शेषा अपि वक्तव्याः, से किंतं पुढविक्काए' इत्यादि, | इह च सूक्ष्मनामकर्मोदयात् सूक्ष्मा,वादरनामकर्मोदयाच बादराः,नत्वापेक्षिकं बादरसूक्ष्मत्वमिति,पर्याप्तकापर्याप्तकमेदचिंतायां तु पर्याप्तिर्नाम शक्तिः सामर्थ्य विशेष इत्यर्थः,सा च पुद्गलद्रव्योपचयादुत्पद्यते,'तो छ पञ्जतीओ आहार० सरीर० इदिय० आणा पाण. भास. मणोपजत्ती वे'ति, तत्रैकेन्द्रियाणां चतस्रो विकलेन्द्रियाणां असंजिनां च पञ्च संझिनां षट् तत्र आहारपर्याप्तिर्नाम खलरसपरिणामनसची आहारपजत्ती, सप्तधातुतया रसस्य परिणामनशक्तिः शरीरपर्याप्तिः, पंचानामिन्द्रियाणां योग्यान पुद्गलान् गृहीत्वाऽनाभोगनिर्वर्णितेन वीर्येण तद्भावनयनशक्तिरिन्द्रियपर्याप्तिः,आणापाणजोगे पुग्गले घेत्तृण तथा परिणामेत्ता आणापाणणिसिरणसत्ती आणापाणपञ्जती, वहजोगे पोग्गले चित्तूण भासचाए परिणमित्ता वाजोगवाए निसिरणसत्ती भासापञ्जत्ती, मणोजोगे पोग्गले चित्तूण मणचाए य परिणामेता मणजोगवाए निसिरणसत्ती मणपज्जत्ती। एयाओ पज्जतीओ पजत्तगनामकम्मोद-I7 एण णिव्वत्तिअंति, तं जेसिं अस्थि ते पक्षचया, अपजत्तयणामकम्मोदएण अणिवत्ताओ जेसिं अस्थि तेऽपजत्तया,एयाओ पज्ज
4
॥१२॥