________________
श्रीप्रज्ञा०/
कालानन्त्य
श्रीहारि०* ३ प्रज्ञा
यावि तत्तिया चेव, अतोऽवगम्यते अभव्याः सर्वस्तोका इति, उभयप्रतिषेधवर्तिनः सिद्धास्तेऽनन्तगुणाः, अजहण्णुकोसए जुत्ताणंतए वटुंतित्तिकाउं, भवसिद्धिया अणंतगुणा, जम्हा भव्यनिगोदस्सैकस्य अतीतकालेऽनन्तभागः सिद्धो भव्यनिगोदापासंख्येया लोक इति । अस्थिकायसूत्रे पोग्गलस्थिकाए दबट्ठयाए अणंतगुणे, कहं १, भणंति, यसादेकैको जीवप्रदेशोऽनन्तैर्ज्ञानावरणादिकर्मपुद्गलैरावेष्टित इति,तथा चोक्तं पण्णत्तीए अहमे सए 'सम्वत्योवा पोग्गला पाओगपरिणता मीसपरिणता अणंतगुणा, वीससापरिणता अणंतगुणा' इति, अतो जीवत्थिकायातो पोग्गलत्थिकाए अणंतगुणे इति, अद्धासमए दबट्ठयाए अणंतगुणे, पोग्गलस्थिकायातो अद्धासमया अणंतगुणा होंति, कह', जम्हा एक्कस्स चेव परमाणुस्स अणागए काले दुपएसियसंखिज्जासंखिजाणंत-- पदेसियखंधगाण संजोगा मिण्णकालपुरेक्खडा दिवा, जहा एकस्स परमाणुस्स एवं सव्वेसि परमाणूणं दुपदेसियादिखंधाणं च संजोगा मिण्णकाला पुरेक्खडा दिट्ठा, तह खिचाओवि, अयं परमाणू अमुगंमि काले असुगंमि आगासपदेसे अवगाहिस्सति, एवं |* दुपदेसियादओवि खंधा एगपदेसावगाहणतणेण भविस्संतित्ति, तहा कालओऽवि एकसमयादिद्वीतीयादितणेण अमुगम्मि काले|* वट्टिस्सतित्ति तहा, भावओऽवि असुगंमि काले एगगुणकालगादित्तणेण वट्टिस्संतित्ति, एवं एगम्मि चेव परमाणुम्मि दबखेतकालभावविसेससंभविणो अणंता अद्धासमया भवंति, जहा परमाणुस्स तहा दुपेदसियादिखंधाणंपि दव्वादिविसेसवधिणो सजोगा पुरेक्खडा दिवा भगवता, तम्हा पुग्गलहिकायाओऽणंतगुणो अद्धासमएत्ति सिद्धं, तथा चोक्तं-"संयोगपुरक्खडाश्च नाम भाविनि हि युज्यंते काले, न हि संयोगपुरस्कारो बसतां केषांचिदुपपण्णः, तथा पश्चात्कृता अपि द्रव्यक्षेत्रकालमाक्संयोगा अतीतकालविषया अनन्ता एव परमाण्वादिषु दृष्टार, अतोऽप्यनन्तत्वमदासमयाना"मिति, शेषं सूत्रसिद्धं, यावदेवं पोग्गलस्थिकाए बत्ति सूत्रा.*
॥३३॥