________________
श्रीमज्ञा० श्रीहारि० ३ प्रज्ञा०
वर्त्तत इति, तद्धीनश्च शेषजीवनिकाय इत्यल्पबहुत्वं प्रत्यस्मिन् सूत्रे ते विग्रहिकाः सर्वे अनाहारकाः, प्रथम विग्रहिकान् मुक्तवा शेषाः सूक्ष्मनिगोदा अविग्रहवर्त्तिनः असंख्येयगुणाः, ते चाहारका स्तस्मादाहारका असंख्येयगुणा इति । भाषका भाषकसूत्रे सर्वस्तोका भाषकाः, यस्माद् भाषालब्धयो द्वीन्द्रियादयः, शेषा एकेन्द्रिया भासालद्धीए अलद्धिमंता, तेण अभासता अनंतगुण । । परिचादिनुत्रे परिचा दुविहाभवपरित्ता य कायपरित्ता य, भवपरित्ता जे भव्या अंतो अवडपोग्गलपरियठ्ठस्स सिज्झिस्संति ते भवपरित्ता, कायपरित्ता पुण पत्तेय* सरीरा, एतदुभयमपि सर्वस्तोकं, उभयप्रतिषेधवर्त्तिनः सिद्धास्तेऽनन्तगुणाः, नोपरितापरित्तेभ्यः अपरित्ता अनन्तगुणाः, कथमिति चेदु- * * च्यते, भवपरिचान् कायपरिचांश्चाङ्गीकृत्य साधारणशरीरिणामनन्तत्वात् । पर्याप्तकादिसूत्रे उभयप्रतिषेधवर्त्तिनः सिद्धास्ते सर्वस्तो- ** काः, अपज्जत्तया अणतगुणा, कथं १, भण्णति-जम्हा सिद्धाणाहार एहिंतो अपज्जतया अनंतगुणा पढिअंति, जइ पुण सिद्धेहिंतो न होंति अपज्जतया अनंतगुणा ततः सर्वेऽपि पर्याप्ताः सिद्धेभ्योऽनन्तगुणाः न प्राप्नुवंति, कथं १, यस्मादपर्याप्तेभ्यः पर्याप्ताः संखे
इयं तस्मादपर्याप्ताः सिद्धेभ्योऽनन्तगुणा इति सिद्धं, अपज्जतएहिंतो पज्जतया संखिज्जगुणा, उपपत्तिस्तु सैव । सुडुमादिसूत्रे उभयप्रतिषेधवन्तः सिद्धास्ते च स्तोकाः, बादरा अणंतगुणा, बादरनिओदे अहिकिञ्च, मुहुमा असंखेज्जगुणा, सुडुमणि- * * ओदे अहिकिच्च, बादरनिओदेहिंतो मुहुमा निओदा असंखिज्जगुणा पढिज्जंति । सण्णियादिसूत्रे समनस्काः संज्ञिन इतिकृत्वा सर्व - * * स्तोकाः, उभयप्रतिषेधिताः सिद्धास्तेऽनन्तगुणाः, शेषा असंज्ञिन एकेन्द्रियादयः तेन तेऽनन्तगुणाः । भवसिद्धियादिसूत्रे सिद्धिग- * मनयोग्यो मध्य इति, अनादिपारिणामिकभव्यभावयुक्त इत्यर्थः, तद्विपरीतस्त्वभव्यः, नोभवसिद्धियणो अभवसिद्धिया सिद्धाः, सर्वस्तोकाः अभव्याः, कहं ?, जम्हा अणुओगदारेसु भणियं-उकोसए परिचाणंतर रूवं पविखचं जहण्णयं जुचाणंतयं, अभवसिद्धि
***
आहारका
दीनां
॥३२॥