SearchBrowseAboutContactDonate
Page Preview
Page 37
Loading...
Download File
Download File
Page Text
________________ * स्मात् हड्डीपादिसंयतस्यैव मणपज्जवणाणंति, ओहिणाणी चउसुवि गतीसु संति तेण असंखिजगुणा, मतिसुयणाणा ओहिणाणा (विसेसाहिया) विगलिंदियावि उववायकाले सासायणभावे वट्टमाणा मतिसुतणाणीवि लब्भंति, तहा मणपज्जवणाणीवि, तेण विसेसाहिया, तेऽवि तत्थ छूढचि, केवलणाणी अनंतगुणा, तथा अण्णाणीसूत्रे विभंगणाणी थोवा, जेण पंचिंदिया चेव, मतिसुय अण्णाणा एगिंदियावि * तेण अनंतगुणा । तथा मिश्रकमूत्रे सव्वत्थोवा मणपज्जवणाणी, ओहिणाणी असंखेज्जगुणा, मतिमुयणाणी दोऽवि तुल्ला विसेसाहिया, * *उपपत्तिः पूर्वोक्तज्ञानसूत्रे, मतिसुयोहिणाणी हिंतो कथं विभंगी असंखेज्जगुणा १, भण्णति - जम्हा सम्मद्द्द्विीहिंतो सुरनेरइएहिंतो मिच्छ-* दिडी सुरनेरइया असंखिज्जगुणा पढिया तेण विभंगणाणी ओहिणाणीमतिसुतणाणीहिंतो असंखेज्जगुणा इत्यादि, असंख्येय (नन्तानन्त)गुणाः शेषाः, शेषं कण्ठ्यं । दर्शनसूत्रे ओही विभंगी य सब्वे ते ओहिदंसणी तेण ते थोवा, चक्खुदंसणी असंखगुणा, जम्हा असण्णीपंचिंदिया चउरिंदिया य चक्खुदंसणीतिकाउं, केवलदंसणी अनंतगुणा, सिद्धे पडुच, अचक्खुदंसणी अणंतगुणा, जम्हा सब्वे एगेन्दिया बे* इंदिया तेइंदिया अचक्खुदंसणित्ति । संजयादिसूत्रे सर्वस्तोकाः संयताः, कथं १, जम्हा कोडिसहस्स हुतं मणुयलोए संजयाणं, मीसा * *असंखगुणिया, जम्हा संजयमणुस्सेहिंतो संजतासंजतमणुस्सा संखेज्जगुणा, (परं बद्दवस्तिर्यचो मिश्रे इत्यसंख्यगुणाः) असंजता अनंत- * * गुणा, एगिंदिए पहुच्च । साकारानाकारसूत्रे दर्शनोपयोगकालस्य स्तोकत्वात् संख्ये यगुणत्वाच्च ज्ञानोपयोगकालस्य तस्मात् सर्वस्तोका अनाकारोपयुक्ताः, साकारोपयुक्ताश्च संख्येयगुणा इति । तथा आहारकानाहार कसूत्रे सर्वस्तोका अनाहारकाः, यतस्ते विग्रहगतिसमापण्णादय एव भवति, तथा चोक्तं- "विग्गहगतिमावण्णा केवलिणो समोहया अजोगी य। सिद्धा य अणाहारा सेसा आहारगा जीवा ॥१॥" आहारगा असंखेज्जगुणा, कहं १, उच्यते यस्मादन्तर्मुहूर्त्त समयरासितुल्याः सूक्ष्मनिगोदाः सदाकालमेव विग्रहे श्रीप्रज्ञा० भीहारि० ३ प्रज्ञा० * ज्ञानादीनां ॥३१॥
SR No.600294
Book TitlePragnapana Sutra Part 01
Original Sutra AuthorN/A
AuthorHaribhadrasuri, Shyamacharya
PublisherJinshasan Aradhak Trust
Publication Year2012
Total Pages106
LanguagePrakrit
ClassificationManuscript & agam_pragyapana
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy