________________
लेश्यायाः
श्रीप्रज्ञा श्रीहारिक ३ प्रज्ञा
संमुच्छिमाणं पंचेन्दियतिरिक्खजोणियाण य कण्हलेस्सादिअप्पाबहुत्ते-सव्वत्योवा गम्भवतियतिरिक्खजोणिया सुक्कलेस्सा, तिरिक्खजोणिणीओ संखेजगुणाओ, पम्हलेसा गम्भवतियतिरिक्खजोणिया असंखेजगुणा, तिरिक्खजोणिणीओ संखेजगुणाओ भवंति," तहा महादंडए-"तिरिक्खजोणिणीहिंतो वाणमंतरा संखेजगुणा, ततोवि जोइसिया," इति, एवं च संखिज्जगुणत्तणं जोइसिए पहुच, इदमत्र हृदयं-तिरिएमु सम्मीसगपम्हलेसएहितो तिरियसम्मीसगा चेव तेउलेसा चिंतिजति तेणं संखिजगुणत्ति, अलेसा अणंतगुणा, ते य सिद्धत्ति, काउलेस्सा अणंतगुणा, वणस्सइकाइए पडुच, णीललेसा विसेसाहिया, जे नेरइयादि णीलले. साए तेऽवि तत्थेव पक्खिप्पंति, सलेसा विसेसाहिया, सेसा णीललेस्सादिरासी तत्थ वुझंति तेण विसेसाहिया, तत्थ जइ कोई भणेजा यथा सौधर्मेशानयोः कल्पयोर्देवास्तेजोलेश्या इति इयं द्रव्यलेश्या, तथा सनत्कुमारमाहेन्द्रब्रह्मलोकेषु देवाः पबलेश्या इति, इयमपि द्रव्यलेश्या, तथा लांतकादिषु कल्पेषु अनुत्तरादिपर्यन्तेषु देवाः शुक्ललेश्या इति, इयमपि द्रव्यलेश्या इति, तप न भवति, कथं कृत्वा ?, उच्यते, जम्हा जीवामिगमे वेमाणियउद्देसए मणियं-सोहम्मीसाणेसु णं कप्पेसु देवा केरिसिया वण्णेणं पण्णता , कणगत्तयरत्ताभा वण्णेण, सणकुमारमाहिदेसुणं पउमपम्हगोरा वण्णेणं पण्णता, बंभलोयलंतएस कप्पेसु अल्लमहुयवण्णाभा वण्णेणं पण्णता, महामुक्कसहस्सारेसु सुकिल्ला वण्णेणं पण्णचा, एवं जाव गेवेजअणुत्तरोववाइया देवा परमसुकिल्ला वण्णेणं पण्णचा," तहा तम्मि चेव उद्देसए भणियं 'सोहम्मगदेवाणं भंते । किलेस्साओपण्णचाओ, गोयमा! तेउलेसा पण्णचा, एवं ईसाणेऽवि, एवं सणंकुमारमाहिंदवंभलोएमु पम्हलेसा,सेसा सुक्कलेसा' इति,तम्हा न दव्वलेसत्ति । सम्यग्दृष्ट्यादिस्ने यसात् सम्मामिच्छदिड्डी अंतोमुहुत्तमेचं कालं निव्वलिज्जमाणकोद्रववत् तेण थोवा,अवसेसंगतार्थ । 'एतेसिणं भंते!मतिणाण'मित्यादि,मणपज्जवणाणी थोवा, य
॥३०॥