SearchBrowseAboutContactDonate
Page Preview
Page 35
Loading...
Download File
Download File
Page Text
________________ लेश्यायाः श्रीप्रज्ञा मणुस्सित्थीओ सत्तावीसगुणाओ सत्तावीसरूवाहियाओ य, तथा देवपुरिसे हिंतो देविस्थीओ बत्तीसगुणाओ बत्तीसरुवुचराओ श्रीहारि०|| य, मणियं च बुडायरिएहिं-"तिगुणा तिरूवअहिया तिरियाणं इस्थिया मुणेयन्वा । सत्तावीस उणा पुण मणुयाणं तदहिया चेव ॥२॥ ३ प्रज्ञा बत्तीसगुणा बत्तीसरूवअहिया य तह य देवाणं । देवीओ पण्णचा जिणेहिं जियरागदोसेहिं ॥२॥" सवेया विसेसाहियतिथीपुरिसा तत्थेव पक्खित्ता तेण विसेसाहिया । सकसायादि सूत्रसिद्धं, वीतरागाः खल्वकषायिणः, ते च स्तोकाः, मानकषायिणः छवि | काएसु अस्थिति तेण अणंतगुणाः, न चात्र सांनिध्यमात्रमेव गृह्यते जेण विभागमणियं (न जुआइ) कोहकसायादीणं अप्पाबहुयं, किंतु तथा परिणामः, यथैव सांनिध्य(न)तथैव तद्विशेषपरिणतिरपीति, मानकषायपरिणामश्चैषामल्पतरकाला,शेषकषायाणां कोषादीनां परिणामकाला विशेषाधिका इति । लेश्यास्त्रे सर्वस्तोकाः शुक्ललेश्याः, कथं १, यसाद्देवेषु वैमानिकेम्वेव शुक्ललेश्या, न शेषेषु, साच लांतकादिष्वेव भवति अनुत्तरपर्यवसानेषु, न सौधर्मादिषु, तथा गम्भवकंतियमणूसेसु केसुवि कम्मभूमगेसु, तहा तिरिक्ख. * जोणियपुरिसेसु तिरिक्खजोणिणित्थीसु य संखिजवासाउयासुत्ति, तहा पम्हलेस्सा संखेजगुणा, कहं १, भण्णति-जम्हा पम्हलेसा देवेसु वेमाणिएसु सणंकुमारमाहिंदबंभलोयपजवसाणेसु भवति, ते य लंतगादिदेवेहितो संखेजगुणा पढिता, तहा गब्भवतियमणुस्सेसु मणुस्सीसु य संखेजवासाउयकम्मभूमगेसु केसुवि, एवं गब्भवतियतिरिक्खजोणियपुरिसेसु तिरिक्खजोणिणीसु य संखेजवासाउएमु केसुवित्ति, तसादुक्तन्यायेन संखिअगुणा एव पबलेसा इति, तेउलेसा संखेजगुणा, यदि नाम कश्चिद् याततेजोलेश्याः कसाद् असंख्येयगुणा न भवंति !, कथं च संख्येयगुणा भवंति ?, यसाज्योतिष्का एव भवनवासिम्योऽप्यसंख्येयगुणाः, किं पुनः सनत्कुमारादिदेवेम्य इति, ते च तेजोलेश्या इति, तच न, यसादुक्तं लेश्यापदे-गम्भवतियतिरिक्खजोणियाणं ॥२९॥
SR No.600294
Book TitlePragnapana Sutra Part 01
Original Sutra AuthorN/A
AuthorHaribhadrasuri, Shyamacharya
PublisherJinshasan Aradhak Trust
Publication Year2012
Total Pages106
LanguagePrakrit
ClassificationManuscript & agam_pragyapana
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy