________________
लेश्यायाः
श्रीप्रज्ञा
मणुस्सित्थीओ सत्तावीसगुणाओ सत्तावीसरूवाहियाओ य, तथा देवपुरिसे हिंतो देविस्थीओ बत्तीसगुणाओ बत्तीसरुवुचराओ श्रीहारि०|| य, मणियं च बुडायरिएहिं-"तिगुणा तिरूवअहिया तिरियाणं इस्थिया मुणेयन्वा । सत्तावीस उणा पुण मणुयाणं तदहिया चेव ॥२॥ ३ प्रज्ञा बत्तीसगुणा बत्तीसरूवअहिया य तह य देवाणं । देवीओ पण्णचा जिणेहिं जियरागदोसेहिं ॥२॥" सवेया विसेसाहियतिथीपुरिसा
तत्थेव पक्खित्ता तेण विसेसाहिया । सकसायादि सूत्रसिद्धं, वीतरागाः खल्वकषायिणः, ते च स्तोकाः, मानकषायिणः छवि | काएसु अस्थिति तेण अणंतगुणाः, न चात्र सांनिध्यमात्रमेव गृह्यते जेण विभागमणियं (न जुआइ) कोहकसायादीणं अप्पाबहुयं, किंतु तथा परिणामः, यथैव सांनिध्य(न)तथैव तद्विशेषपरिणतिरपीति, मानकषायपरिणामश्चैषामल्पतरकाला,शेषकषायाणां कोषादीनां परिणामकाला विशेषाधिका इति । लेश्यास्त्रे सर्वस्तोकाः शुक्ललेश्याः, कथं १, यसाद्देवेषु वैमानिकेम्वेव शुक्ललेश्या, न शेषेषु,
साच लांतकादिष्वेव भवति अनुत्तरपर्यवसानेषु, न सौधर्मादिषु, तथा गम्भवकंतियमणूसेसु केसुवि कम्मभूमगेसु, तहा तिरिक्ख. * जोणियपुरिसेसु तिरिक्खजोणिणित्थीसु य संखिजवासाउयासुत्ति, तहा पम्हलेस्सा संखेजगुणा, कहं १, भण्णति-जम्हा पम्हलेसा
देवेसु वेमाणिएसु सणंकुमारमाहिंदबंभलोयपजवसाणेसु भवति, ते य लंतगादिदेवेहितो संखेजगुणा पढिता, तहा गब्भवतियमणुस्सेसु मणुस्सीसु य संखेजवासाउयकम्मभूमगेसु केसुवि, एवं गब्भवतियतिरिक्खजोणियपुरिसेसु तिरिक्खजोणिणीसु य संखेजवासाउएमु केसुवित्ति, तसादुक्तन्यायेन संखिअगुणा एव पबलेसा इति, तेउलेसा संखेजगुणा, यदि नाम कश्चिद् याततेजोलेश्याः कसाद् असंख्येयगुणा न भवंति !, कथं च संख्येयगुणा भवंति ?, यसाज्योतिष्का एव भवनवासिम्योऽप्यसंख्येयगुणाः, किं पुनः सनत्कुमारादिदेवेम्य इति, ते च तेजोलेश्या इति, तच न, यसादुक्तं लेश्यापदे-गम्भवतियतिरिक्खजोणियाणं
॥२९॥