________________
संज्जावरुष
श्रीपज्ञा.* तद्विशेषावबोधक्रियैव संज्ञायते अनयेति लोकसंज्ञा, ततश्चौघसंज्ञा दर्शनोपयोगः लोकसंज्ञा तु ज्ञानोपयोग इति, व्यत्ययमन्ये, श्रीहारि०
* अन्ये पुनरित्थममिदधते-सामान्यप्रवृत्तिरोधसंज्ञा, लोकदृष्टिोकसंज्ञा, एताश्च सुखप्रतिपत्तये स्पष्टरूपाः पंचेन्द्रियानधिकृत्योक्ता, ८ संज्ञा०
एकेन्द्रियादीनां तु प्रायो यथोक्तक्रियानिबंधनकर्मोदयादिपरिमाणरूपा एवावगंतव्या इति, उक्तं च-"चउहि ठाणेहिं आहारसण्णा समुप्पज्जति, तं०-ओमकोट्ठयाए छुहावेयणिजस्स कम्मस्स उदयेणं मतीए तदट्ठोवओगेणं, चउहि ठाणेहिं भयसण्णा समुप्पजति, तं०-अवचियमंससोणिययाए मोहणिजस्स कम्मस्स उदएणं मतीए तदहोवयोगेण य, चउहि ठाणेहिं मेहुणसण्णा समु. प्पज्जति, तं०-चियमंससोणिययाए मोहणिजस्स कम्मस्स उदएणं मतीए तदवोवओगेणं, चउहि ठाणेहिं परिग्गहसण्णा समुप्पअति,तं०-अविमुत्तयाए लोभवेयणिजस्स कम्मस्स उदएणं मतीए तदहोवओगेणं, कोहादिसण्णा कोहादिवेयणिजोदयओ भवंति, तहा नेरइया उस्सण्णकारणं पडुच्च भयसण्णोवउत्तत्ति, अत्र बहु अल्पं बाह्यकारणं प्रतीत्येति, भावं पडुच आहारसण्णोवउत्ता इत्यादि, इहान्तरानुभवभावः संतिभाव इत्युच्यते, ततथाल्पबहुत्वचिंतायां परिग्महसण्णोवउत्ता.संखेजगुणत्ति यदुक्तं तदप्यविरुदं, सरीरकुंतादिसु प्रभूततराणां परिग्रहसंत्रासद्भावादिहार्थार्थमेव भयसंज्ञासंभवाद् ,एवमन्यत्राप्युक्तानुसारतो भावनीयमिति ।
इति श्रीमज्ञापनाप्रदेशव्याख्यायां अष्टमपदव्याख्या समातेति।
॥६
॥
साम्प्रतं नवममारभ्यते, अस्स चायममिसम्बन्धः-इहानन्तरपदे सचानां संज्ञापरिणामाः प्रतिपादिताः, साम्प्रतं योनयः |* | प्रतिपाद्यते, तत्रेदमादिसूत्रं-'कतिविहा णं भंते! जोणी त्यादि, तत्र योनिरिति कः शब्दार्थः१, यु मिश्रणे, युक्त्यस्यां जीवा