________________
श्रीप्रज्ञा
लोकेष्वल्प
श्रीहारि. ३ प्रज्ञा
अणुसमयमेव बहवे सुहुमणिगोदादयो उम्वदंति, असंख्येयभागोय तेसिं तिरियलोए उववजंति, खित्ततो थोवत्तणओ असंखिज्जा य तेभ्यः, केऽवि य उद्दलोए उववज्जति, ते य विग्गहगतीए बता तेलोकं फुसंति, कहं पुण एते बहुगा भवंति ?, उच्यते, जम्हा भणियमेवेह-सव्वत्थोवा णोपजचाणोअपज्जचा, अणंतगुणा अपज्जत्ता, पजचा संखिजगुणा, ततश्च एवं ते बहुगा, जेण तेहिंतो पज्जचा असंखेजगुणाविण भवंति, बहुगा य अपजत्तगा अंतरगतीएत्ति भावना, उडलोए असंखेजगुणत्ति उववायतो खेत्तबहुत्तणओ असंखेजभागानां चोद्वर्तनाभावादिति हृदयं, 'अहोलोए बिसेसाहिय'त्ति जम्हा उद्दलोगाओ अहोलोगो विसेसाहिओचि, भावना पूर्ववत् । खेचाणुवारण सव्वत्थोवा नेरइया तेलोके, कथं ?, मेरुशिखरांजनपर्वतदधिमुखादिषु च जाओ वावीओ तत्थ जे मच्छादओ नरगेसु उववजमाणा इलियागतीए पदेसे णिच्छुम्मति ते तेलोकमवि सम्वं फुसतित्तिकाउं, णारगा य ते अभिमुखनामगोत्रात् ,तस्यामेव नारकत्वोपपत्तेश्च तथा समोहया य केचन नारका एवोपपाताभ्यधिका भवंति, 'दोचंपि समोभण्णति'त्ति वचनात् , अन्ये तु व्याचक्षते-किल नारका एव यथोक्तवापी तिर्यक्तया उत्पद्यमाना विवक्षितनिजदण्डाः |* परिगृह्यन्ते, ते च किल तदा नारका एव, तदायुष्कप्रतिसंवेदनादित्यर्थः, अहेलोए तिरियलोए असंखिज्जगुणा, कहं ?, जम्हा | असंखेजेसु दीवसमुद्देसु तिरिक्खजोणिया णरएसु उववजमाणा इलियागतीए तिरिय लोयं अहोलोयं फुसंति,तं च खेनं मंदरादिवाविखेचाओ असंखिजगुणत्ति, अतो असंखिजगुणा, अण्णे भणति-नारमा चेव एत्थ उब्वटुंतगा धिप्पंति, असंखिजावि किल उब्वटुंति चेव, अहोलोगे असंखिजगुणा सट्ठाणमुव्वटुंताणं तेसिं । खेचाणुवाएणं सव्वत्योवा तिरिक्खजोणिया उद्दलोयतिरियलोए, थोवजीवास्तथैव वक्तव्या:, खेचाणुवाएणं सव्वत्योवा तिरिक्खजोणिणीओ उद्दलोए, जम्हा मंदरादिवावीसु चेव ताओ
॥३६॥