SearchBrowseAboutContactDonate
Page Preview
Page 41
Loading...
Download File
Download File
Page Text
________________ श्रीप्रज्ञा० श्रीहारि० ३ प्रज्ञा० * अनंतगुणा, कई ?, आकाश (प्रभृतीनामनं) तत्त्वादिति, सव्वपज्जवा अनंतगुणा, कहं १, जम्हा एको एको आगासपदेसो अनंते हिं अगुरुलहुपञ्जरहिंतो जुत्तो ॥ खेत्ताणुवारणं सव्वत्थोवा जीवा उडलोय० इत्यादि, किमुक्तं भवति उडलोगतिरियलोग इति उच्यते, इह चतुर्दशरज्ज्वात्मकोऽपि लोकखिधा भिद्यते, तद्यथा - ऊर्ध्वलोकोऽघोलोकस्तिर्यग्लोकच, रुचकाचैतेषां विभागो * * वेदितव्यः, तत्र देशोनसप्तरज्जुप्रमाण ऊर्ध्वलोकः, समधिकसप्तरज्जुप्रमाणश्चाधोलोकः, अष्टादशयोजनशतोच्छ्रितश्च तिर्यगू- * * लोक इति, तत्र रुचकसमभूभागान्नव योजनशतानि गत्वा ज्योतिश्चकस्य उपरितलः, स च तिर्यग्लोकः, तस्स उवरिजं एगपदेसियं आगासपयरं तं उडलोयपयरंति, उडलोगपयरे जोइस चकउवरितले तिरियलोगपयरे य जे विग्गहगतिमावण्णा ते थोवा, इयमेत्थ भावना ओसनमुडुलोगाओ तिरियलोए तिरियलोयाओ उट्ठलोगे उववज्जमाणा अहिगा, तत्थ खेचे ते दुलोगफुसमाणा लब्भंति तप्पयर दुगपदेसठ्ठाईणोय तत्रस्था एव केचन इत्येते च स्तोकाः, जम्हा जे अहोलोगमेव उडलोगमेव वा फुर्सति ते इह न घेप्पंति, तेषां सूत्रान्तरविषयत्वात्, ततश्च यद्यप्यूर्ध्वलोकादसंख्येयभागो अनवरतमेव सर्वजीवानां म्रियते, तथाऽप्यधिकृतप्रतरद्वय संस्पर्शिनः स्तोका ** * एव, प्रभूततराणामूर्ध्वलोक एवोत्पत्तेरिति । तथा अहोलोगति रियलोए विसेसाहिया, एत्थ अहोलोगस्स उवरिम एगपदेसियं आगा * * सपदेसपयरं तिरियलोगस्स य हेडिमं, एस अहो बहवे सुहुमनिगोदादयो उम्बद्धंति, असंख्येयभागो य तेसिं तिरियलोए उबव जति खेचतो थोवणतओ, अहोलो गतिरिय लोगो बुच्चति, एत्थ जे विग्गहगतीए वति ते विसेसाहिया, खे च विसेस साहियत्ताओ, भावार्थ: पूर्ववत्, अहोलोइयगामभावतो य बहुतरसंठाणसंभवादिति, तिरियलोए असंखिज्जगुणत्ति तिरियलोगखेचस्स मणितखेदुगातो असंखेखगुणत्वात्, तत्र चासंख्येयगुणानामेवावस्थितेः, तिर्यग्लोकः असंखिजगुणत्ति, जम्हा उडलोगअधोलोगाणं *** लोकेष्वल्पबहुत्वं ॥३५॥
SR No.600294
Book TitlePragnapana Sutra Part 01
Original Sutra AuthorN/A
AuthorHaribhadrasuri, Shyamacharya
PublisherJinshasan Aradhak Trust
Publication Year2012
Total Pages106
LanguagePrakrit
ClassificationManuscript & agam_pragyapana
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy