________________
देवसिद्धाः
श्रीहारिक
श्रीपज्ञा०N रस्यां विशेषाधिकाः, यस्मान् मानसे सरसि बहवो ज्योतिष्काः क्रीडनस्थानच्यापृता नित्यं समासते, मानससरसि च ये मत्स्यादयो
जलचरा आसनविमानदर्शनकृतनिदानाः किंचित् व्रतं प्रतिपद्य अनशनादि च कृत्वा तत्रोपपद्यते । सव्वत्थोवा देवा सोहम्मे ३ प्रज्ञा कप्पे पुरथिमपञ्चत्थिमेणं, कहं', भण्णति-जे आवलियपविट्ठा विमाणा ते चउसुवि दिसासु तुल्ला, जे पुण पुप्फावकिमा ते
दाहिणेणमुत्तेरण य बहू असंखिज्जवित्थडा य, तेण पुरथिमपञ्चत्यिमेणं थोवा, उत्तरेणं असंखेजगुणा, पुप्फावकीर्णकविमानबहुत्वात् असंख्येययोजनविस्तृतत्वाच्च, दक्षिणस्यां दिशि विशेषाधिकाः,दाहिणगामिए णं कण्हपक्खिएचिकाउं, सुक्कपक्खिया अप्पा, एवं जाव माहिंदो, बंभलोए सव्वत्थोवा पुरथिमपञ्चस्थिमउत्तरेणं,जण्णं कण्हपक्खिया तिरिक्खजोणिया दाहिणेण बहवो उववजं. ति, सुक्कपक्खिया पुण उत्तरेण, तेण दाहिणेण असंखेजगुणा, एवं जाव सहस्सारो, शेषं गतार्थ, आणयादिसु बहुसमा, कहं', भण्णति-मणुस्सा चेव तेसु उववअंतिचिकाउं । सिद्धमत्रे सिद्धा मनुष्यवत् , कथं ?, जम्हा पंचसु भरेहरवएस सिज्मंतित्ति तेण सम्वत्योवा सिद्धा उत्तरदाहिणेणं, पुरथिमेणं संखिजगुणा, कहं ?, पंच पुम्वविदेहाणि भरहेरवरहितो संखेजगुणवित्थडाणि, पञ्चत्थिमेण विसेसाहिया, अहोलोइएसु गामेसु सिझंतित्तिकाउं। अष्टगतिसमाससूत्रे स्त्रीभ्यो मनुष्याः असंखेजगुणाः, सम्मूर्छनजानपि गृहीत्वा, नपुंसकवेदोऽत्र न विवक्ष्यते, ते च वान्तादिषु निर्धमनान्तेषु जायंते असंख्येयाः। इंद्रियसूत्रे एकेन्द्रियादिभ्यः पंचेन्द्रिया अल्पतराः, कथं ?, यस्मात् पर्याप्तापर्याप्तकसूत्रे शेषकायेभ्यः अल्पतरा एव पठिता इति, एकेन्द्रियेभ्यः सेन्द्रिया विशेषाधिकाः, केन विशेषेण ', द्वीन्द्रियादिना, तत्र स्थिता एवैकेन्द्रिया इति । पर्याप्तापर्याप्तकसूत्रे चतुरिन्द्रिया अल्पायुषः पर्याप्ताश्च न चिरमासते अपर्याप्ताश्च बहवो नियंते, पंचेन्द्रिया विपर्ययेण, तेन स्तोकाः, इयमत्र भावना-इंद्रियमेदांत्रिधा पाटिकामु स्थाप-*
॥२७॥