________________
**************
श्रीमज्ञा० श्रीहारि० ३ प्रज्ञा० *
अहोलोइयगामा अत्थित्तिकाउं तुल्ला चेव, ण पुण विसेसाहिया, उच्यते, नैतदेवं, कुतः १ - जतो अहोलोइयगामावगाहो पव जोणसताणि, दीवस्स पुण छावत्तरं जोयणसहस्समुच्चत्तं, विक्खंभो से बारसजोयणसहस्सातिं, तेणं अहोलोइयछिद्दे पक्खिप्पितो समाणोऽत्तिरित्तो भवति, न तुल्लो, तेण विसेसाहिया पुढविकाइया । आउकाइया जहा ओहिया, सम्बत्थोवा तेउकाइया दाहिणु* तरेणमित्यादि, कथं १, यत्र मनुजास्तत्रैव बादरतेजस्कायिकानां सम्भवः, यस्मात्तेषां पाकारंमोऽस्ति, अतः स्तोकास्तेजस्कायिकाः *(कदाइ) भरतैरावतेषु चाभावात्, पुरस्तात् संख्येयगुणाः, अवरेणं विसेसाहिया, अहोलोइयगामे पहुच, यत्र शुषिरं तत्र * * वायुः, यत्र घनं तत्र नास्ति, तस्माद् घनत्वात् पूर्वस्यां दिशि अल्पा वायवः, अपरस्यां विशेषाधिकाः, अघोलौकिकग्रामसंभ- * * वात्, उत्तरस्यां विशेषाधिका भवनबहुत्वाच्छुषिरबहुत्वमितिकृत्वा ततोऽपि दक्षिणस्यां दिशि विशेषाधिकाः, भवनबहुत्वादेव । वणस्सइकाइया जहेवोहिया जीवा । नारकसूत्रे नारका दक्षिणेनासंख्येयगुणाः, पापोदयात् कृष्णपाक्षिकत्वाद् बहव उत्पद्यन्त इति, शेषं गतार्थ । मनुष्यसूत्रे उपपत्तिर्यथा बादरते उकाइयाणं । मवनवासिसूत्रे पुरत्थिमपचत्थिमेणं भवणा थोबा, तनिवासिनोऽपि भवनवासिनो देवाः स्तोकाः, उत्तरेण असंखेञ्जगुणाः, यस्मात् स्वस्थानमेव नन्वेषां दक्षिणस्यां संख्येयगुणाः, भवनबहुत्वात्, यस्मान्नि- * *काये२ चत्वारि भवनशतसहस्राण्यतिरिच्यते । व्यन्तरसूत्रे यत्र शुषिरं तत्र व्यन्तराः प्रचरंति, यत्र पुनर्धनं तत्र न, तस्माद् घनत्वात् * * पूर्वस्यां दिशि सर्वस्तोकत्वं, अपरस्यां दिशि विशेषाधिकाः, अधोलोकिकग्रामसंभवात्, उत्तरस्यां विशेषाधिकाः, नगरावासबहुत्वात् ततोऽपि दक्षिणेन विशेषाधिकाः, नगरावासबहुत्वादेव । ज्योतिष्कसूत्रे प्राचीप्रतीच्योः स्तोकाः ज्योतिष्काः, यस्मास्वस्थानत्वाच्च, चन्द्रादिद्वीपेषूद्यानकल्पेषु अल्पा राजधान्य इति, दक्षिणस्यां विशेषाधिका विमानबहुत्वात् कृष्णपाक्षिकदक्षिणगामित्वाथ, उत्त
कायाद्यपबहुत्वं
॥२६॥