________________
श्रीप्रज्ञा श्रीहारि० ३ प्रज्ञा
दिगिद्रिये
दिशोऽधिकृत्येत्यर्थः, सर्वस्तोका जीवाः पश्चिमेन-पश्चिमायां दिशि, इदं चाल्पबहुत्वं बादरानधिकृत्य, न सूक्ष्मान् , यतस्ते सर्व | लोकापमाः सर्वत्र प्रायसस्समा एवेति, तत्र सर्वस्तोका जीवाः पश्चिमेनेत्यत्र भावना-इह सर्वबहवो वनस्पतय इतिकृत्वा यत्र ते * बहवः सन्ति तत्र बहुत्वं, तेपां च बहुत्वं जत्य आउक्काओ तत्थ णियमा वणस्सइकाइया इति, पणगसेवालहडादी बादरावि होजा,
सुहुमा आणागेन्झे अगेज्झे मंसचक्खुणा॥ यथोक्तमनुयोगद्वारेषु "ते णं वालुगा सुहुमस्स पणगजीवस्स सरीरोगाहणाहिंतो असंखिजगुणा"इति, उदकं च बहुयं समुद्देसु दीपद्विगुणविष्कम्भेषु, 'प्राचीप्रतीच्योश्च दिशोः समुद्रेषु चन्द्रसूर्यद्वीपाः संति,यत्र च ते अवगादास्तत्रोदकाभाव इति,तदभावाच्च वनस्पतिकायाभाव इति,प्रतीच्या तु गौतमद्वीपो लवणसमुद्रेऽप्यधिकस्तत्र चोदकामावादल्पतरा एव जीवा पच्छिमेणंति,पूर्वस्यां तु तदभावाताववैव विशेषेणातिरिच्यंत इति, दक्षिणस्यां तु चन्द्रसूर्यद्वीपाभावात पूर्वतो विशेषा. |धिका इति, उदीच्यां तु संख्येययोजनिकेषु द्वीपेषु माणसो सरो संखिजाओ जोयणकोडीओ आयामविखंभेणं अतस्तत्र दक्षिणतो* ऽपि उत्तरस्यां विशेषाधिकाः, एतदेव प्रयोजनं आउकाइयवणस्सतिकाइयबेइंदियतेइंदियचरिदियपंचिंदियतिरिक्खजोणियाणं | चाल्पवहुत्वस्य, तत्र संखादिद्वीन्द्रियप्राभूत्यात् , पिपीलिकादित्रीन्द्रियप्राभूत्यात् , भ्रमरादिचतुरिन्द्रियप्राभूत्यात् ,मत्स्यादिपंचेन्द्रि| यबाहुल्याच, एवं सामान्येन दिगनुपातेन जीवानामल्पबहुत्वं प्रतिपादितं । इदानीं विशेषेणोच्यते-'सव्वत्थोवा पुढविकाइया दाहिणेण मिच्यादि, जत्थ जलं न बहुलं तत्थ पुढवी बहुगा, जत्थ सुसिरं तत्थ सम्वे थोवा, तेण दाहिणेण थोवा, जम्हा बहुतरगा भवणा गरगावासाय दाहिणेणंति, जे पुण उत्तरेणं भवणा गरगावासा य ते थोवा, तेण उत्तरेण विसेसाहिया, पुग्वेण विसेसाहिया रविससिदीवे अहिकिचा, अवरेणं विसेसाहिया, गोतमदीवमहिकिचा, आह-यदि गोतमदीवो समतिरित्तो पच्छिमाए चेव दिसाए
॥२५॥