________________
श्रीप्रज्ञा० श्रीहारि० ५ प्रज्ञा०
अवगाहस्थितिपर्यायाः
| पीति तुल्यं, ओगाहणट्ठयाए सिय हीणे इत्यादि, तस्यैव नारकजीवद्रव्यस्य असंख्यातप्रदेशस्य अवगाहनमवगाह:-शरीरोच्छ्या , स्याच्छब्दस्तु प्रशंसाऽस्तिविवादविचारणानेकान्तसंशयप्रश्नादिवर्थेषु द्रष्टव्यः, इह त्वनेकान्तद्योतकस्य ग्रहणं, नैकान्तहीनः, तुल्यो. ऽधिको वेति,कथं , यस्माद्वक्ष्यति-यणप्पमापुढविनेरइयाणं वेउब्धियसरीरस्स भवधारणिजस्स जहण्णेणं अंगुलस्स असंखिजइभागं
ओगाहणा, उक्कोसेणं सत्त धणू तिन्नि रयणीओ छच्च अंगुलाई,एवं दुगुणं जाव सत्तमाए जहण्णेणं अंगुलस्स असंखिजहभागं उकोसेणं पंच धणुसयाई ति, तत्र यदि हीनः 'असंखेजहभागहीण' इत्यादि, कथं १, एको पंच धणुसयाई उच्चत्तेणं अण्णो एयाई चेव अंगुलस्स असंखिजइभागूणाई, जम्हा अंगुलस्स असंखिजभागो पंचण्डं धणुसयाणं असंखिजइमे भागे वकृति, तेण असंखेजइभागहीणे, तह संखिजभागहीणा इति, तेण संखेजभागहीणे, तद्दा संखेजगुणहीणा इति, एगो पणवीसं धणुसयगमुच्चचेणं अण्णो | पंच धणुसताई, जम्हा पणुवीसं धणुसयं चउहिं गुणितं पंच सयाई भवंति, तेण संखेजगुणहीणे, तहा असंखिजगुणहीणा इति, एगो अपजत्तगद्धाए अंगुलस्स असंखिजइभागावगाहे वठ्ठति, अण्णो पंच धणुसयाई उच्चत्तेणंति, जम्हा अंगुलस्स असंखे. जहभागो असंखिजएण गुणिओ पंच धणुसयाई हवंति तेण असंखिजगुणो इति । ठितीए चउट्ठाणवडिए, तत्थ असंखेजभागहीणे इत्यादि, एगस्स तेत्तीसं सागरोवमाइं अन्नस्सेयाई चेव समयादिऊणयाई,जम्हा असंखिल्जेहिं समएहिं आवलिया णिप्फजति, संखिजाहि आवलियाहिं उस्ससादि, तहा असंखिजेहि वासेहिं पलिओवमसागरोवमाई, तेणं समयावलियऊसासमुहुत्तदिवसाहोरत्तपक्खमासउदुअयणसंवच्छरजुगेहिं ऊणा बीयणारगद्विती असंखिज्जभागहीणेति, तहा संखेज्जहभागहीणेइ, एक्कस्स तेतीसं | सागरोवमाई अण्णस्सेयाई चेव पलिओवमेण ऊणादि, जम्हा दसहि पलिओवमकोडी कोडीहिं एगं सागरोवमं भण्णति, तेण संखि
॥४९॥