________________
|
श्रीप्रज्ञा श्रीहारिक ५प्रज्ञा०
का
अवगाहस्थितिपर्यायाः
जइभागहीणे वा, तहा संखेज्जगुणहीणत्ति, एकस्स सागरोवमं तस्स तेत्तीससागरोचमपरिमाणठितीओ, एकसागरोवठितीओ तिचीससागरोवमपरिमाणठिती संखिजगुणा तेण संखिजगुणहीणे,तहा असंखेजगुणहीणेति एगस्स दसवाससहस्साई ठिती अण्णस्स सागरोवमाई तेत्तीससागरोवमाणपअंता, जम्हा दसवाससहस्सपरिमाणठिती असंखिजएण गुणिया सागरोवमाई तेत्तीससागरोवमपरिमाणठिती तुल्ला भवतित्ति तेण असंखिजगुणहीणे वा, अत उच्यते-ठितीए चउठाणवडिएत्ति, एवं नारकजीवद्रव्यस्य प्रतियोगिनारकजीवद्रव्यं प्रति द्रव्यार्थप्रदेशार्थतो द्रव्यतस्तुल्यत्वमुक्तं, तथा क्षेत्रावगाहं प्रति हीनाधिकत्वेन चतुःस्थानपतितचं, कालतोऽपि स्थितितः हीनाधिकत्वं प्रति चतु:स्थानपतितत्त्वमिति, इदानीं भावाश्रयहीनाधिकत्वप्रतिपादनायाह-कालवण्णपज्जवेहिं सिय हीणे इत्यादि, यतः सर्वमेव हि जीवद्रव्यमजीवद्रव्यं च परस्परतो द्रव्यक्षेत्रकालभावैर्विशिष्यते,यथा घटो द्रव्यतः एको, मार्तिकः अन्यस्तु कांचनो राजतादिर्वा, क्षेत्रतोऽपि एक इहत्योऽन्यस्तु पाटलिपुत्रकादिः, कालत एकोऽद्यतनोऽन्यस्त्वैषमीयः परुचनो वा, भावतः एकः श्यामोऽन्यस्तु रक्तादिरिति, एवमिहापि, तत्र पुद्गलविपाकिनामकर्माख्यजीवौदयिकमावाश्रयणं प्रतीदमुच्यतेकालवण्णपज्जवेहीत्यादि, तत्र अनन्तमागहीन इति,अवधीकृतकृष्णवर्णपर्यायाग्रं असद्भावस्थापनया दस सहस्राणीति ।१०००० तस्य सर्वजीवानन्तकेन शतपरिमाणकल्पितेन मागे हृते भागलग्धं शतं १००, द्वितीयप्रतियोगिनारककृष्णवर्णपर्यायानं १०० | नव सहस्राणि नवशताधिकानि ९९००, पूर्वभागलब्धं शतं तत्र प्रतिक्षित, जातानि दश सहस्राणि, स तेन सर्वजीवानंतकहत- | मागलब्धेन शतेन हीन इत्यनन्तमागहीना, तथा असंख्येयभागहीन इति, पूर्वोक्तकल्पितपर्यायराशेर्दशसहस्रस्य असंख्येयलोकाकाशप्रदेशपरिमाणकल्पितेन पंचाशत्परिमाणेन मागहारेण मागे हते भागलब्धं द्विशती, प्रतियोगिनारककृष्णवर्णपर्यायानं
॥५०॥