________________
श्रीप्रज्ञा श्रीहारि०
नारकपर्यायाः
५प्रज्ञा
श्रयपर्यायपरिमाणावधारणं प्रतिपाद्यत इत्युक्तमतस्तत्त्वतो जीवपर्याया एव गम्यंते, औदयिकादिभावानां जीवाश्रितत्वाद्, अत्र पुनरुभयथाऽप्युक्ता इत्येवं न सुन्दरः संबंध इति, एतदयुक्तं, अभिप्रायापरिज्ञानात, जीवाजीवमेदेनौदयिकमावद्वैविध्यात, तत्राजीवौदयिकमावः पुद्गलवृत्तिरितिकृत्वोमयोरपि कथमविरुद्धमिति,अधुना संख्यापरिज्ञानार्थ पृच्छति-'जीवपजवा णं भंते! कि संखिज्जा' इत्यादि, गोयमा! णो संखेजा इत्यादि निर्वचनं, से केणद्वेणं भंते! एवं चुचई' इत्यादि प्रप्रश्नः, अथ केनार्थेन-1* केन कारणेन हेतुनेत्यर्थः, अत्र निर्वचनं-गोयमा! संखेजा नेरइया इत्यादि, पर्यायाणामानन्त्यादिति भावार्थः, से तेणटेणमित्या-* दि उपनयनवाक्यं, तदनेनार्थेन, अनेन कारणेनेत्यर्थः, तेण णो संखेज्जा इत्यादि निगमनं, एवं सर्वत्र द्रष्टव्यं, एवं तावत् सामान्येन जीवपर्यायाः पृष्टा निर्वचनं चोक्तमिदानीं विशेषप्रश्नमाह-'नेरइयाणं भंते ! केवइया पजवा' इति, कोऽस्वाभिप्रायःसामान्यप्रश्ने पर्यायाणामनन्ततोक्ता, यत्र पुनः पर्यायिणामानन्त्यं नास्ति तत्र कथमिति पृच्छति-णेरइयाणमित्यादि, अत्रापि निर्वचनमनन्ता एव, से केणटेणमित्यादि, स एव प्रश्नः, गोयमा! णेरइए णेरइयस्स दव्वट्ठयाए तुल्ले इत्यादि, अथ केनामि-| प्रायेण भगवता एवंप्रकार निर्वचनममिहितं ?, उच्यते-एकमेव द्रव्यमनन्तपर्यायमित्यस्य न्यायस्य प्रदर्शनार्थमिति, तत्थ नेरइए |* नेरइयस्स दव्वट्ठयाए तुल्ले, कथं, यसादिदमपि नारकद्रव्यं जीवेनैकसंख्यावरुद्धमिदमपि नारकजीवद्रव्यमेकसंख्यावरुद्धमिति, एवं तावद् द्रव्यमेवार्थो द्रव्यार्थ इति तुल्यत्वं,आह-पदेसट्टयाए तुल्यमित्येवं किमुच्यते ?.द्रव्यद्वैविध्यप्रदर्शनार्थ,यसाद्विविधं द्रव्यंप्रदेशवदप्रदेशवच्च, तत्र परमाणुरप्रदेशः, द्विप्रदेशिकादि तु सप्रदेशं पुद्गलास्तिकाये, शेषाणि धर्मास्तिकायादीनि नियमात सप्रदेशानीति, प्रदेशा एवार्थः प्रदेशार्थः तस्य भावः प्रदेशार्थता तया, तथाहि-इदमपि लोकाकाशप्रदेशासंख्येयतयाऽसंख्यातप्रदेशं इदम
॥४८॥