________________
श्रीमज्ञा० श्रीहारि ० * ५. प्रज्ञा० *
*
नारक
मित्युक्तमिति, इह तु पुद्गलैर्ज्ञानावरणादिपुद्गलतया परिणामितस्य जीवस्यैव अन्योऽन्यानुगतिश्वोक्ता, 'जीवपरिणामहेऊ कम्मया पोग्गला परिणमति । पोग्गल कम्पनिमित्तं जीवोऽवि तहेब परिणमती ||१|| तिवचनाद्, अलं प्रसंगेन, प्रकृतं मस्तुमः, तत्रेदं निर्वचनं- *पर्यायाः गोयमा ! जहणेणं दस वाससहस्साई उकोसेणं तेचीसं सागरोवमाई, एयं ओहियाणं, अपज्जचनेरइयाणमित्यादि, एत्थ ओहेण विभागेण य अपज्जतपज्जतभावणा इमा-णारयदेवा तिरियमणुयगइया जे असंखिज्जवासाऊ । एते उ अपज्जत्ता उववाए चेव * बोद्धव्व ॥ १ ॥ सेसा य तिरियमणुया लद्धिं पप्पोववायकाले य । दुहओऽविय भइयब्वा पज्जत्तियरत्ति जिणवयणं ||२|| ततश्र अपज्जतयकाले अंतोमुहुतम्मि अवणीए सेसा पञ्जत्तगकालठिति भवति, शेषमापदसमाप्तेस्सूत्र एव भावनीयमिति । इति श्रीप्रज्ञापनापदेशव्याख्यायां चतुर्थपदव्याख्या समाप्तेति ।
--*--
अधुना पंचमारभ्यते, अस्य चायमभिसंबंधः, इहानन्तरपदे नारकादिपर्यायरूपेण सत्त्वानामवस्थितिरुक्ता, इह त्वौदयि कक्षायोपशमिकक्षायिक भावाश्रयपर्यायपरिमाणावधारणं प्रतिपाद्यत इति, इह वेदमादिसूत्रम्- 'कतिविहा णं भंते ! पज्जवा प** पणता ?' इत्यादि, अथ केनाभिप्रायेण गौतमखामिना भगवानेवं पृष्टः १, उच्यते-उक्तमादौ प्रथमपदे 'पण्णवणा दुविहा पण्णत्ता, तंजा - जीवपण्णवणा अजीवपण्णवणा य', अतो जीवाजीवद्रव्यद्वैविध्याद् 'गुणपर्यायवद् द्रव्य मिति च कृत्वा द्रव्यपर्याय मेदावगमार्थमेवं पृष्ट इति, आह-गौतमोऽपि भगवानित्याद्याक्षेपपरिहारप्रपंचः पूर्ववत्, अत्र निर्वचनसूत्रम् - गो० 1 दुविहा पण्णत्ता, तंजहा* 'जीवपजवा य अजीवपअवा य' तत्र पर्याया गुणा विशेषा धर्म्मा इत्यनर्थान्तरं, आह-सम्बन्धं प्रतिपादयता इह त्वौदयिकादिभावा- *
118011