SearchBrowseAboutContactDonate
Page Preview
Page 52
Loading...
Download File
Download File
Page Text
________________ * श्रीमज्ञा० इदानीं चतुर्थमारभ्यते, अस्य चायममिसंबंधः - अनन्तरपदे दिगनुपातादिना बहुत्वसंख्यानिर्द्धारितानां सच्चानामाजन्मतः श्रीहारि० * प्रभृत्यामरणान् नारकादिपर्यायरूपेण व्यवच्छेदभवनप्रतिपादनार्थमिदं प्रक्रम्यते, इह चेदमादिसूत्रं- 'नेरइयाणं भंते! केवइयं ४ प्रज्ञा० * कालं ठिती पण्णत्ता' तत्र स्थीयतेऽनयेत्युष्ककर्म्मपरिणत्या नारकतिर्यङ्नरामरभवेष्विति स्थितिः जीवितमायुष्कमित्यनर्था* न्तरं, इह यद्यपि जीवेन मिथ्यात्वादिमिरुपाचानां कर्म्म पुद्गलानां ज्ञानावरणादिरूपेण परिणमितानां यदवस्थानं सा स्थितिरिति * तथाऽप्यत्रायुष्ककर्म्म पुद्गलानुभवनं जीवनमितिकृत्वा आयुष्ककर्माश्रयैव स्थितिः परिगृह्यत इति, नारकादिव्यपदेशप्रधाननिमित्तत्वाच्च, तथाहि - यद्यपि जीवस्य नरकगतिपं वेन्द्रियजात्यादिनामकम्र्मोदयोद्भवो नारकत्वपर्यायस्तथापि नारकायुः प्रथमसमयसंवेदनकाल एवैतन्निबन्धनो नरक क्षेत्रमप्राप्तस्यापि सतो नारकव्यपदेशः प्रवर्त्तते, तथाच मौनीन्द्रवचनमप्येवमेव व्यवस्थितं यथोक्तं- "णेरइ भंते! इस उववज्जति १ अणेरइए णेरइएसु उववज्जति १, गोयमा ! पोरइए पोरइएस उववञ्जति, णो अनेरइए नेरइएसु *उववज्जति," इत्यादि, अतो नारकायुः प्रति संवेदनसमय एव तन्निबन्धननारकव्यपदेशमवृत्तिः, नारकादिव्यपदेशप्रधान निमित्तत्वा* दिति स्थितं, एवं शेषेष्वपि तिर्यङ्नरादिषु भावनीयं, अत्र अपरस्त्वाह- इत्थं सूत्रोपन्यासो न युज्यत इति, यथाऽन्यत्र कर्म* प्रकृतिपदे स्थितिबंघे उक्तं - णाणावरणिज्जस्स णं भंते ! कम्मस्स केवइयं कालं ठिती पण्णत्ता १, गोयमा ! जहण्णेणं अंतोमुहुत्तं उक्कोसेणं तेत्तीसं सागरोवमकोडाकोडीओ, तिनि वाससहस्साई अवाहा, अत्राहूणिया कम्मठिती कम्मनिसेग" इति, तहा "नेरइयाउयस्सणं भंते ! केवइयं कालं ठिती पण्णत्ता १, गोयमा ! जद्दण्णेणं दस वाससहस्साई, उक्कोसेणं तेचीससागरोवमाई " एवमि - हापीति, उच्यते, तत्र जीवेन कर्म्मतया परिणामितानां पुद्गलानां कर्म्मत्वपर्यायभवनरूपेण व्यवच्छेदेन कियतं कालमवस्थान * नारक स्थितिः ॥४६॥
SR No.600294
Book TitlePragnapana Sutra Part 01
Original Sutra AuthorN/A
AuthorHaribhadrasuri, Shyamacharya
PublisherJinshasan Aradhak Trust
Publication Year2012
Total Pages106
LanguagePrakrit
ClassificationManuscript & agam_pragyapana
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy