SearchBrowseAboutContactDonate
Page Preview
Page 51
Loading...
Download File
Download File
Page Text
________________ श्रीप्रज्ञा श्रीहारिक ३ प्रज्ञा अवमाढाल्पबहुत्वं रादेकत्वेन व्यपदिश्यन्ते, ततश्च सव्वत्थोवा एगपदेसोगाढा पोग्गला दवट्ठयाएत्ति, लोकाकाशमदेशपरिमाणा एवेत्यर्थः,तथाहि-| *न कश्चिदेवंभूत आकाशप्रदेशोऽस्ति जो एगपदेसावगाहणपरिणामपरिणतानां परमाणुमादीणं ओगासदाणपरिणामे ण परिणतोत्ति, | तथा संखेजपदेसोगाढा पोग्गला दवट्ठयाए संखेजगुणा, अत्रापि क्षेत्रस्यैव प्राधान्यात्तथाविधस्कन्धावगाढक्षेत्रप्रदेशापेक्ष यैव भावना कार्या, णवरं असंमोहेण सुखप्रतिपयर्थमुदाहरणं दंसिज्जति-जहा किल पंच, ते सव्वलोगप्पदेसट्ठयाए य पत्तेयचिंताए पंच चेव,संजोगओ पुण तेसु चेव अणेगे संयोगा लमंति, इमा य सि ठवणा-..|एतेषां सम्पूर्णासंपूर्णान्यग्रहणान्यमो क्षद्वारेणाधेयवशादनेके संयोगमेदा भावनीयाः,न च ते परापेक्षाविनिर्मितसत्ताका | ..भवंतः असंत इति युज्यते वक्तं, तन्नि|बंधनप्रदेशानामनन्तपरिणामोपेतत्वात् , तत्तत्सहकारिकारणसन्निधाने सति तस्य तस्स रूपस्यामिव्यक्तेरिति,अत्र बहु वक्तव्यं तत्तु *नोच्यते, गमनिकामात्रत्वात् पारंभस्य, तथा असंखेजपदेसोगाढा पोग्गला दब्वट्ठयाए असंखेजगुणा, भावना एवमेव, असंख्यप्रदेशात्मकत्वादवगाहक्षेत्रस्यासंख्येयगुणा इत्यस्य भावार्थः,अन्यथा वा अविरोधेनाऽऽगमानुसारतो वाच्यमिति, शेषं प्रकटार्थ | यावत्-'अह भंते! सव्वजीवा अप्पबहुमहादंडगं वन्नइस्सामि, अनेनैतत् ख्यापयति-तीर्थकरानुज्ञामात्रसापेक्ष एव भग. वान् गणधरः सूत्ररचनां प्रति प्रवर्तते, यद्वा कुशलेनापि गुरुमनापृश्य न वर्तितव्यमिति, उक्तं च-"गुरोनिवेदितात्मा यो, गुरु*भावानुवर्तकः । मुत्यर्थ चेष्टते नित्यं, स विनेयः प्रकीर्चितः ॥१॥ तथा-धर्मज्ञो धर्मकर्ता च, सदा धर्ममवर्तकः । सत्वेग्यो धर्मशास्त्रार्थदेशको गुरुरुच्यते ॥२॥ इति, शेषं विहितमतो ग्रन्थत एवानुसरणीयं । इति श्रीमज्ञापनाप्रदेशव्याख्यायां तृतीयपव्याख्या समातेति। ॥४५॥
SR No.600294
Book TitlePragnapana Sutra Part 01
Original Sutra AuthorN/A
AuthorHaribhadrasuri, Shyamacharya
PublisherJinshasan Aradhak Trust
Publication Year2012
Total Pages106
LanguagePrakrit
ClassificationManuscript & agam_pragyapana
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy