________________
श्रीप्रज्ञा श्रीहारि० ३ प्रज्ञा
आयुर्वन्धाकाद्यल्पबहुत्वं
इंद्रियोपयुक्त इति व्यपदिश्यतेऽनेनेति नोइंद्रियोपयुक्ताः संख्येयगुणाः, सागारानागाराणं सव्वत्थोवा अणागारोवउचा,कहं', अणागारोवओगस्स थोवत्तणउ, सागारोवउत्ता संखेज्जगुणा, अनाकारोपयोगकाला संख्येयगुणत्वात् साकारोपयोगकालस, इदं चाल्पबहुत्वं साकारानाकारोपयोगाद्धा प्रतीत्य,इदानीं सूत्रपाठविहिता अल्पबहुत्वोपपत्तिरुच्यते-सम्वत्थोवा आयुस्स बंधता, अपज्जत्तया संखिज्जगुणा, जम्हा अपज्जत्ता तिभागावसेसाउयादि परमवियाउयं बंधन्ति,दोय तिभागा अबंधकालो, सोय बंधकालातो संखेज्जगुणत्ति तेण अपज्जत्तया संखेज्जगुणा,सुत्ता संखेज्जगुणा,जम्हा मुत्ता अपज्जत्तएस पज्जत्तए अलमंति तेण संखिज्जगुणा,समोहता संखिज्जगुणा, जम्हा पज्जत्तापज्जचएसु.मारणंतियादिसमुग्घाएणं समोहता लम्भंति तेण संखेज्जगुणा, सातावेदया संखेज्जगुणा, जम्हा आउगवंधयअपज्जत्तगमुत्तसमोहता तेमु सब्वेसुवि सातावेयया लम्भंति तेण संखिज्जगुणा, इंदियोवउत्ता पूर्वोक्तेषु आउबंधकादिषु सर्वेष्वेव लभ्यन्त इति तेण संखेज्जगुणा, अणागारोवउत्ता संखिज्जगुणा, जम्हा इंदिए णोइंदियोवओगेसुवि सो भवति, कथमेतदवगम्यत इति, उच्यते, सूत्रक्रमप्रामाण्याद्, अन्यथेन्द्रियोपयुक्तम्यः साकारानाकारोपयोगमेदमित्रेभ्यः सकाशात् कथंचि| द्विशेषभूता एवानाकारोपयुक्ता बहवः स्युरिति, उक्तश्च सूत्र इत्यत इन्द्रियोपलब्धेऽर्थेऽत्र संझिविचारणायामपि तत्प्रथमतया अ.
नाकारोपयुक्ता लम्यन्त इति भावनीयं, सागारोवउत्ता संखिज्जगुणा, दुहतोवि सागारोवयोगकालबहुतणओ, णोइंदियोवउत्ता विसेसाहिया, इदमत्र हृदयं-एत्थणंतरमो सागारोवउत्ता पक्खीकया, तेहिंतो णोइंदिओवउत्ता विसेसाहिया चेव भवंति, जम्हा ते सहाणे सागाराणागारोवउत्तावि धिप्पंति, एत्थ विणेयजणाणुग्गहणवाए सम्भावठवणाए णिदंसणं भणियं-ओषसागारोवउत्ता किल बाणउयसयमेत्ता दिट्ठा, तत्थ य इंदियसागारोवउत्ता वीसमेचा चिंतिज्नंतित्ति सेसा दुसत्तरसतप्पमाणा णोइंदियसागारोवउचा, 24
॥४१॥