SearchBrowseAboutContactDonate
Page Preview
Page 71
Loading...
Download File
Download File
Page Text
________________ चरमादि श्रीमज्ञा० * क्तनिर्वचन विषयैवेति, तथाहि - रत्नप्रभा तावदनेन प्रकारेण व्यवस्थिता इति विनेयजनानुग्रहाय लिख्यते, एवमवस्थितायां यानि श्रीअभ० * प्रान्तेषु व्यवस्थितानि तदध्यासितक्षेत्र खण्डानि तानि तथाविश्व विशिष्टैक परिणामयुक्तत्वाच्चरमाणि, यत् पुनर्मध्ये महद् रत्नप्रभाक्रान्तं * स्वरूपं १० चरम ० * क्षेत्रखण्डं तदपि तथाविधपरिणामयुक्तत्वादचरिमं, उभयसमुदायरूपा चेयं, अन्यथा तदभावप्रसंगात्, तथा प्रदेशपरिकल्पनायां * तु चरिमंतपदेसाय अचरिमंतपदेसा य, कहं १, जे बाहिरखंडपदेसा ते चरिमंतपदेसा जे मज्झखंडपदेसा ते अचरिमंतपदेसा इति, अत्र अन्ये तु व्याचक्षते - तथाविधप्रविष्टेतर प्रान्ताकान्ते प्रदेशेऽर्द्ध श्रेणिपटल रूपाणि चरिमाणि, मध्यस्त्वचरिम इति, न चेत्थमपि कश्चिद्दोष इति चरिमंतपदेसा य अचरिमंतपदेसा यति, पूर्ववदेकान्तदुर्नय निरासप्रधानेन निर्वचनमूत्रेण अवयवावयवि * रूपं वस्त्वित्याह, तयोश्च भेदाभेद इति, एवं जाव अहेसत्तमाए, ईसीपन्भाराए, अलोएणं किं चरिमे अचरिमे पुच्छा, गोयमा ! अचरिमे * चरिमाणि य, चरिमाणि ताव जाणि लोकदंत एसु पविट्ठाणि, शेषमन्यदचरिमं, चरिमंतपदेसा य अचरिमपएसा य तथैव, इमी से णं भंते ! * **श्यणप्पभाए पुढबीए अहे० चरिमस्स चरिमाण य चरिमंतपदेसाण य अचरिमंतपरसाण य पुच्छा, गोयमा ! सव्त्रस्थो वा दब्वट्टयाए एगे चरिमे, कथं १, स्कन्धपरिणामं प्रतीत्य, यतदचरमं तत् स्कन्धपरिणामेन परिणतत्वादेकमेव द्रव्यं तस्यैव स्कन्धस्य चरिमा दव्वा ते असं खिज्जगुणा, यस्मादसो महास्कन्धः तस्मादसंख्येयगुणो, इदाणीं चरिमाणं दव्वाणं अचरिमं चरिमाणि य समुदितानि किं तुल्लाई ९, चरिमा साहिया इति, अत आह-अचरिमं चरिमाणि य दो विसेसाहियाई, कहं १, जं तं अचरिमं दध्वं तं चरिमदब्वेसु पक्खित्तं * ताहे तं विसेसाहियमेव भवति चरिमदव्वाणं, पदेसट्टयाए पुण सव्वत्थोवा चरिमंतपदेसा, अचरमपसा असंखिजगुणा एव, चरमंतप* देसा स्तोकाः पृथिवीन्यासेऽप्येवमेव दृश्यन्ते, चरिमंतपदेसा य अचरिमंतपदेसा य दो विसेसाहिया अचरिमंतपदेसेहिंतो, कहं १, चरिमं * ॥६५॥
SR No.600294
Book TitlePragnapana Sutra Part 01
Original Sutra AuthorN/A
AuthorHaribhadrasuri, Shyamacharya
PublisherJinshasan Aradhak Trust
Publication Year2012
Total Pages106
LanguagePrakrit
ClassificationManuscript & agam_pragyapana
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy