________________
*
वनस्थान
स्थानपदं
श्रीप्रज्ञा० * तेजस्कायिकसमुद्घातमवधिकृत्य लोकापूरणमविरुद्धं, तेषां सर्वत्र सूक्ष्मादुत्पत्न्या समुद्घातसंभवात्, तथा हि प्रथमव्याख्यापक्षेऽपि * तेजोवायुश्रीहारि० विग्रहे स्वस्थान परित्यागमंतरेण लोगापूरणं न संभवति, इहापि स्वस्थानपरित्यागे तेजस्कायिकसमुद्घाते तुल्यमेव, न चेत्थमपि कचिद् दोषो लक्ष्यते, अपि तु निरुपचरिततेजस्कायिकसमाश्रयणाद् गुणः, इह च यदि समुद्घातेनैव स चान्यत्रोत्पाद्येत ततः प्राक्तने शरीरे परित्यक्तेऽपि विग्रहगतिसमापचो न तावदाहारको भवति यावत् सर्वात्मप्रदेशैरुपपातक्षेत्रं न प्रविष्ट इति, सहाणेणं लोगस्स * असंखेज्जइ भागे-पंच भरहादीणि सद्वाणं एयं लोयस्स असंखेजइभागे, पजत्तगनिस्साए अपजत्तगा वकमंतित्ति वयणाओ सट्टा * तेसिंपि पंच भरहादीणि । बादरवा उकाइयाणं पञ्जतयाणं सहाणं घनवातादिषु तत्र निकुटो गवाश्वन्नरकादिदेशः छिद्राणि-नरक- * * विमानानामत्रकाशान्तराणि, तीसुवि लोयस्स असंखेज्जेसु भासु, सुषिरबहुत्वाद्, यत्र च शुषिरं तत्र वायोः संभव इति, बादराणां
अपजतया उनवारण य सम्मुग्धाएण य सब्वलोए, कहं १, नारकदेववर्ज्य कायेभ्य उपपातसंभवात्, अपजत्तगतं च अंतरगतीएवि लब्भइत्तिकाउं । पादरवणस्सतिकाइया पज्जत्तया उबबाएणं समुग्धारण य सव्बलोए, कहं १, भण्णति - जम्हा * तेसि सङ्काणं घणोदहिआदि मणियं, तत्थ य बायरनिगोदाणं संभवो सेवालादीणमत्थित्ति, तत्थ सुडुमनियोदाणं अंतोनुडुत्तं भव* द्विती, ते य बादरणिओएस पजचएस उववजमाणा णियउवत्राएणं सन्त्रलोए लब्भंति, सुहुमा य सव्वलोएत्ति वयणातो, अत उ* च्यते-उववाएणं सब्बलोए, तत्थ समुग्धारणं सव्वलोए कहं १, तदा बादरनियोदवणस्सतिकाइया सुहुमनिओदत्ताए आउं बंधेत्ता * मारणंतियसमुग्घाएणं समोहया पदेसे निच्छुभंति, ते उ बादरनिओदपअत्तय आउए अक्खीणे ते चेव लब्भंतित्तिकाउं समुग्धाएणं * सब्बलोए । बेइंदिया उडलोयतदेकदेसभागे - मन्दरादिवाप्यादिषु अहोलोगतदेकदेस भागे - अहोलोगियगामकून तलागादिषु,
॥२२॥