________________
श्रीप्रज्ञा श्रीहारिक २ स्थानपदं
द्विन्द्रयादिखान
शेषं गतार्थ । काऊअगणिवण्णाना, कृष्णोऽनिलॊहादीनां मायमानानां । असीवुत्तरजोयणसत इत्यादि, असीय जोयसतसहस्सं पाहल्लं जीसे पुढबीए सा पुढवी आसीउत्तरसहस्सबाहला । मणुस्साहिगारे समुग्घाएणं सवलोएत्ति जं भणितं तं
केवलिसमुग्घायं पहुच्च । उकीणंतरा गंभीरा गंभीरखायपरिहा जेसु ताणि भवणाणि उक्कीणंतरगंभीरखातपरिहाणि, उकि* अंतरा इति खायाणं फलिहाणं च अंतरे पाली अस्थित्ति भणितं होति, खायफलिहाणं विसेसो-फरिहा उवरि विसाला अध संकु.
चिया, खायं तु सममेव । अडतालकोडगयरइयत्ति अडयालीसमेदमिन्नविचित्तछंदगोपुरकलिता, अण्णे भणंति-अडयालीससदो किल पसंसावाचको, एवं मालामुवि भाणियव्वं, लाउल्लोइयमहिताइंति लाइतं नाम जं भूमीए छगणाइणा लिंपणं, उल्लोइयं पुण कुडमालाणं सेडियादीहिं संमट्टीकरणं, लाउल्लोइयमहियं लाउल्लोइयं तेण महिता-पूजिताणित्ति लंबितानि लाउल्लो. इयमहिता । आसत्तोसत्त इत्यादि, आसत्त इति अवाइ अधोभूमौ सक्तानि भूमीए लग्गाणि, उसत्त इति ऊर्ध्व सक्तः-लीन: उल्लोयतलेणं अंतराले आसत्तोसचाणि विपुलाणि महति वदृत्ति-वृत्तानि वग्धारियाणित्ति लंबितानि मल्लदाम इति फुल्लदामाणि |* कलावफुल्लदामाणि, कलाव इति समुदायाः, ण एकेक, पासादीया-मनःप्रसादकराः, द्रष्टव्या-दर्शनीयाः,चक्षुषा पश्यन् श्रमं न गछतीत्यर्थः, अभिरूपा:-कमनीयाः, प्रतिरूपा इति द्रष्टारं द्रष्टारं प्रति रमणीयाः प्रतिरूपाः, न एकस्य कस्यचित् , भूसणेसु णाग-1 फणादीणि चित्ताणि, परिवारादिसम्पद् ऋद्धिः, युतिः शरीरच्छाया, बलं शक्तिविशेषः, पराक्रमकृतं यशः, सापानुग्रहसामर्थ्यमनुभावः, शेषं गतार्थ, णवरं साणं साणंति खकीयाना२, वामेयकुंडलधरा एककण्णावतंसकुंडलधारिणो, शेषं सुगम, यावत् | ईसीपभाराए पुढवीए बहुमझे देसभाए इत्यादि, अट्ठजोयणिए खेत्ते आयामविक्वंमेणं अट्ठनोयणादि, बाहल्लेणं घट्ट
॥२३॥