________________
कुलकोटय:
श्रीप्रज्ञा श्रीहारि० १ प्रज्ञा०
एवानन्तजीवसंघाता भवंतीत्याह-"गोला य असंखिजा होति निगोदा असंखया गोले । एकेको य णिगोदो अणंतजीवो मुणेयव्यो ।।१।" एतेषां प्रमाणममिधातुकाम आह-"लोयागास" गाहा ॥ द्वयमपि निगदसिद्धं, नवरमेकगृहान्तर्गतक्षेत्रे प्रदीपप्रभावस्थानन्यायेन विचित्रपरिणामसंभवाद् भावनीयं । 'पत्तेय' माहा, प्रतरः संहितचतुरस्सीकयलोयस्स घेप्पति, शेषं मूत्रसिद्ध यावत् खुल्ला गुल्लियाओ, खुल्ला सामुहसंखणका, शेषं सुगमं यावत् 'सत्त जातिकुलकोडी'त्यादि, अस भावना, सत्त जाती कुलकोडीण जोणिप्पमुहा-जोणिप्पवाहा सत्तसहस्सा हवंति इति एवमाशंकायां भगवता परिचरोदाहरणेण दंसिजति, जहा जाती तिरिक्खजाती, तीए कुलाणि किमिकीडविच्छुगाणि,जोणिप्पवहाणि य एयाणि, तथा च एगजोणिए चेव अणेगाइकलाई भवंति, जहा छगणजोणीए कृमिकुलं कीडगकुलं विच्छुयकुलमित्यादि, अथवा किमिजातीकुलं कीडगजातीकुलमित्याद्यपान्तरजातिमावात, चरोदाहरणं चैवैतदिति, शेषमनिगूढार्थ यावत् पदावसानं, नवरं वीयावा-जाती शतपदी-गोण्ही कण्णवि-सिवाली आसालिया नाम | अंगुलसंख्येयभागकायादिमेदा यावद् द्वादशयोजनानि घोरगृद्धा, समुद्कवत् स्थितौ पक्षौ गच्छतामपि ततावेव नित्यमनाकुं. चितौ पक्षी, एष चम्म इति । संक्षेपरुचिदर्शनाधिकारे 'सहसंमुतिय'त्ति, जातिस्मरणादिना जीवादिपदार्थेषु तवतो-मावत: श्रद्धानं, 'णिव्विसमाणकाया' जे परिहारतवं करेंति, निर्विष्टः कायो यस्ते निर्विष्टकाया:, केपि, परिहारतवो जेहिं कतो आसी ते निविठ्ठकाया, 'पढमसमय' इति जे तेसिं चेव खीणकसायादीणं विसेसाणं पढमे समए वर्ल्डति, ततो वितियादिसमए वट्टमाणा अपढमसमया इति भण्णंति, तहा चरिमसमय अचरिमसमय इति, जे तेसिं चेव खीणकसायादीषं विसेसाणं अन्त. | समए बटुंति ते चरिमसमया इति, ये ततो द्विचरिमत्रिचरिमादिसमयेषु वर्तन्ते ते अचरिमा इति, 'वेमाणिया कप्पोववनगा
॥१७॥