SearchBrowseAboutContactDonate
Page Preview
Page 16
Loading...
Download File
Download File
Page Text
________________ श्रीपज्ञा० श्रीहारि० १ प्रज्ञा परिणाम: |सिद्धमेदाः कालिकी वृत्तिमाह, परिणमंति परिणस्पन्ति चेति,तथा चोक्तं-"भवति स नामातीतःप्राप्तो यो नाम वर्तमानत्वम् । एव्यंश्च नाम स भवति यः प्राप्स्यति वर्तमानत्वम् ।।२।।" शेषं कण्ठ्यं यावत् 'जे फासतो ककवडफासपरिणता' इति,अनावधीकृतस्पर्शप्रतिपक्षनिषेधेन स्कन्धाः विशिष्टैकपरिणामपरिणता एव चतु:स्पर्शा गृह्यते, ततश्च वक्ष्यमाणस्कन्धविशेषविषयमेवेदं द्रष्टव्यं, केषांचित | पुनर्बादराणां गता(त्या)युर्देहस्कन्धानामिवापान्तरालस्कन्धमेदात कृष्णायशेषवर्णसंभवादष्टस्पर्शताऽप्यविरुद्धैव,तथा च देहस्कन्ध एव * लोचने स्कन्धः कृष्णस्तदन्तर्गत एव च कथिल्लोहितः अन्यः शुक्ल इत्यादि भावना, देहापेक्षया पुनरसावेकः स्कन्ध एव, तथा परिणामादिति, शेष सत्रसिद्धं यावत् 'से किं तं जीवपण्णवणा, इत्यादि, अत्र संसरणं संसृतिर्वा संसार:-तिर्यङ्नरनारकामरभवानुभूतिलक्षणस्तं समापन्नाः, संसारे वर्त्तत इत्यर्थः, असंसारो-मोक्षस्तं समापनाः असंसारसमापनाः, मुक्ता इत्यर्थः, शेषं निगदसिद्धं यावत् 'अणंतरसिद्ध' इत्यादि,तत्रानन्तरसिद्धाः सिद्धत्वप्रथमसमयवर्तिनस्ततोऽन्ये परम्परसिद्धा इति, 'से किं तं अणंतरसिद्धअसंसारसमावण्णजीवपण्णवणा?,जीवपण्णवणा पनरसविहा पण्णत्ता'यत उपाधिमेदादनन्तरसिद्धाः पंचदशविधाः संभवंति, तथा चाह-'तंजहा-तित्थसिद्धा' इत्यादि, तत्र तीर्थे सिद्धास्तीर्थसिद्धाः, तीर्थ पुनश्चतुर्वर्णः श्रमणसंघः | प्रथमगणधरो वा, तथा चोक्तं-"तित्थं भंते । तित्थं तित्थगरे तित्थं १,गोयमा ! अरिहा तान नियमा तित्थंकरे,तित्थं पुण चाउवण्णो समणसंघो" इत्यादि,ततश्च तसिन्नुत्पने ये सिद्धास्ते तीर्थसिद्धाः,अतीर्थे सिद्धा अतीर्थसिद्धाः,तीर्थान्तरे सिद्धा इत्यर्थः,श्रूयते च-"जिणंतरे साहुवोच्छेदो"त्ति, तत्रापि जातिस्मरणादिनाऽवाप्तापवर्गमार्गाः सिद्ध्यन्त एव, मरुदेवीप्रभृतयो वा अतीर्थसिद्धाः, तदा तीर्थस्थानुत्पन्नत्वात् , तीर्थकरसिद्धाः तीर्थकरा एव संतो ये सिद्धाः, अतीर्थकरसिद्धाः अन्ये सामान्यकेवलिनः, 'खयंबुद्धसिद्धाः' ॥१०॥
SR No.600294
Book TitlePragnapana Sutra Part 01
Original Sutra AuthorN/A
AuthorHaribhadrasuri, Shyamacharya
PublisherJinshasan Aradhak Trust
Publication Year2012
Total Pages106
LanguagePrakrit
ClassificationManuscript & agam_pragyapana
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy