SearchBrowseAboutContactDonate
Page Preview
Page 84
Loading...
Download File
Download File
Page Text
________________ भीप्रज्ञा श्रीहरि. ११भाषा भाषा * प्रज्ञापनी, व्यवहारतोऽन्येति, उक्तं च-"अविणीयमाण-तो किलिस्सती मामती ममं सहय, घंटालोहं जाउं को कडकरणे पवजा ॥१॥" किरिया हि द्रव्यं विनयति नादब्यमित्यभिप्राया, अह भंतेत्यादि, वा च वीप्रज्ञापनी, यथा || स्वरम योनिरित्यादि, या च पुरुषप्रज्ञापनी मेहनमित्यादि, या च नपुंसकप्रज्ञापनी स्तनादीत्यादि, प्रज्ञापनीयं भाषा मृषा, कोऽमि प्रायः १-रूपादिवचनानामर्थान्तरेऽपि प्रवृत्तेः प्रतिपादितत्वाद् इत्थं प्रतिपादने नियमायोमात् , हंता गोयमेत्यादि निर्वचनं, अख गर्भो व्यवहारतः खस्वित्यमपि प्रज्ञापनेऽपराधाभावः पबहारयोगाव कुत्सितविवक्षाध्योगात् * मावानतिपातादिति, अन्ये तु व्यापक्षने-या पक्षी प्रज्ञापनेत्यादि, अत्र यदा रुयादिपरिणतोऽर्थो बाबमर्थ रुयादिविज्ञान* परिणतं प्रज्ञायपति शम्दनयदर्शनेन च म तस्मात प्रज्ञाप्यमानादादमिनस्तदुपयोगानन्यवाद यथा पुमा पुर्णसममिदधतः *त्रियाः खियं नपुंसकस्य नपुंसकमिति तदर्थता, यदापि पुमान् स्त्रियममिधत्ते तदापि तदुपयोगानन्यत्वात् स्त्रीरूप एवासाविति समानलिंगतेव, नपुंसकममिदधानो नपुंसकमेवेति समानलिंगता, एवं खीनपुंसक्योरप्यायोजनीयं, संग्रहव्यवहारामिप्रायातु पामार्थात् क्वनमात्मलामं लमते, यदि पायोऽर्थस्तमा परिणतोऽस्ति ततः पुंसः पुलिंगवचनममिदपतस्सत्यता, चतोऽन्यथा मृषातेति प्राप्ते मृडनयदर्शनेन प्रश्ने निर्वचनं विजातिरिति, स्त्रीलिंगोऽपि सन् पुमादिवृत्तिमनुभवति सर्वलिंगसमानाधिकर| जश्च भवति, स्त्रीलिंगोगदालय भवति । अह भंते जातीत्यादि, जातौ स्त्रीवचनं सत्ता तथा जातौ पुंवचनं भावः तथा जातौ |* ॥७८॥ * नपुंसकवचनं सामान्य, प्रज्ञापनीत्यादि पूर्ववद्, भावार्थोऽपि सनिर्वचनसूत्रः पूर्वरदेव, अन्ये तु व्याचक्षते-जातौ स्त्रीवचनं यथा गृहकोकिलिकेत्यादि, जातौ पुंवननं कोकिलइत्यादि, जातो नपुंसकवचनं आसनमित्यादि, प्रज्ञापनी एषा, न एषा पषा,
SR No.600294
Book TitlePragnapana Sutra Part 01
Original Sutra AuthorN/A
AuthorHaribhadrasuri, Shyamacharya
PublisherJinshasan Aradhak Trust
Publication Year2012
Total Pages106
LanguagePrakrit
ClassificationManuscript & agam_pragyapana
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy