SearchBrowseAboutContactDonate
Page Preview
Page 83
Loading...
Download File
Download File
Page Text
________________ . औप्रज्ञा. भोहरि. ११ भाषा० भाषा स्वरूपं तया प्रतीतिदर्शनाद् व्यवहारहेतुस्वाददुष्टविवक्षया समुत्पत्तेः अपरपीडाकरस्वाच्चेति हृदयं । अह भंते जा य इस्थिवयू इत्यादि, अथेति प्रश्न, भदंत इत्यामंत्रणे, या च स्त्रीवाक् स्त्रीवचनमित्यर्थः, एवं पुरुषमपुंमकयोरपि वाच्यं, शेषं गता यावत् प्रश्नस्त्रांतः, कोऽभिप्राय:, इह यदा खटवाघटाऽऽतोद्यादौ स्त्रीपुंनपुंसकवचनानि प्रयुज्यंते न च बाझोऽर्थः तदाकारेण परिणतोऽस्ति खट्वादिः, कथं', यस्माच्छब्दविद्भिरिदं रुयादिलक्षण मुक्तं-“योनि दुत्त्वमस्थैर्य, सुग्धता क्लीवता स्तनौ । पुंस्कामितेति लिंगानि, सप्त स्त्रीत्वे प्रचक्षते ॥१॥ मेहनं खरता दाढर्य, शौंडीयं श्मश्रु तृप्तता। श्रीकामितेति लिंगानि, सप्त पुंस्त्वे प्रचक्षते ॥२॥ स्तनादिश्मश्रुकेशादिभावाभावसमन्वितम् । नपुंसकं बुधाः प्राहुर्मोहानलसुदीपितम् ॥३॥" तथाऽन्यत्राप्युक्तं-स्तनकेशवती स्त्री साद्रोमशः पुरुषः स्मृतः। उभयोरंतरं यच्च, तदभावे नपुंसक ॥४॥ मित्यादि। तदेयं प्रज्ञापनी न वेत्यापनसंशयस्तदपनो. दाय पृच्छति, अत्र भगानाहहंतागोयमेत्यादि, अक्षरगमनिका सत्रांतरवदवगंतव्या, भावार्थस्त्वयं-प्रज्ञापनी, कथं ,व्यवहारतः खयादिवचनानामतिरेऽपि प्रवृत्ते, प्रतिपचिहेतरूपत्वात् तत्रैव प्रवृत्तिदर्शनात अदुष्टविवक्षासमुत्पत्तेः अपरपीडाजनकत्वाच्वेति। * अहं भंतेत्यादि, प्रश्नसूत्रं, अस्याक्षरार्थः सत्रांतरान्वाख्यानतोऽवगत एव, नवरं आज्ञाप्यतेऽनयेत्याज्ञापनी, लिया * आज्ञापनी खयाज्ञापनी, एवमिति रे अयिवान्ये, अभिप्रायस्त्वयं-आराधनी सत्येत्युक्ता, इयं च प्रज्ञापनी, विपरीता मृति, आचाप्यमानश्वार्थः स्वयादिस्तथा कुर्यान्न बा, आज्ञासंपादनक्रियायुक्तबाभिधीयते भाषयेत्यत इयं प्रदापनी न वेति | संशयापनो विनिश्चयाय पृच्छति अत्र भगवानाह-हंता गोयमेत्यादि, इदमत्र हृदय-या स्वपरानुबाबुद्या साध्यमंतरेणामुग्मि-* कफलप्रसाधनाय प्रतिपन्नैहिकप्रयोजनालंबना विवक्षितकार्यप्रसाधनसामर्थ्यमुक्तविनीतविनेयजनविषया गीयते तत्वतस्सैव ॥७७||
SR No.600294
Book TitlePragnapana Sutra Part 01
Original Sutra AuthorN/A
AuthorHaribhadrasuri, Shyamacharya
PublisherJinshasan Aradhak Trust
Publication Year2012
Total Pages106
LanguagePrakrit
ClassificationManuscript & agam_pragyapana
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy