SearchBrowseAboutContactDonate
Page Preview
Page 21
Loading...
Download File
Download File
Page Text
________________ श्रीप्रज्ञा मूलप्रथम श्रीहारि० १ प्रज्ञा० घीयते, शेषं पूर्वगाथातुल्यमेव भावनीयमिति, शेषं सुगमं यावत् 'चक्कार'मित्यादि, चक्राकारा भङ्गा ये मूलकन्दत्वपत्रपुष्पफलादयस्तेन ताः, प्रन्थिरिति च-गच्छस्थानं तच्च, तेषां, धेतिका पर्वणः श्लेषवर्तिकाछेद इव धनं भवति, न विषमच्छेदमुदंतुरं वा, सरीरं मूलसंगवदिति, अथवा पृथिवीसदृशच्छेदं यत्तदनन्तमिति, सूर्यकिरणनिकरप्रतप्तकेदारतरिकाप्रतरखण्डसमभंग, अनंतजीवं विजानीहि तान् । 'गूढछिरागं'ति सुगमं। 'पुप्फा जला येत्यादि, अतिमुक्तकादिपुष्पाणि वृत्तबद्धानि जात्यादिषु पुष्पाणि नालीकाबद्धानि,शेषं सुगमं यावत् पिण्डबाहिरेत्यादि,पोक्खरडिया-कंठिया मिंजाउ-फलाणि वलिमोडओ-पर्वपरिवेष्टनं चक्राकारं, वेढो गिरो कडाईति एगजीवस्स। 'जोणिभूते' गाहा, योन्या अपरित्यक्ते बीजे,भूतशब्दोऽयमवस्थावाची,योन्यवखे बीजे-योनिपरिणाममजहतीतियावत , वीजस्य हि द्विविधा अवस्था-योन्यवस्था अयोन्यवस्था च, यदा योन्यवस्था न जहाति बीजमुज्झितं च जंतुना तदा योनिभूतमभिधीयते, योनिस्तु जन्तोरुत्पत्तिस्थानमेवामिष्टं तत्रस्थं, जीवपरिणामनशक्तिसंपनमित्यर्थः, तमिन् बीजे योनिभूते जीवो व्युत्क्रामति-उपपद्येत स एव-पूर्वको बीजजीवोऽन्यो वा आगत्य तत्रोत्पद्यते,यदा जीवेनायुषः क्षया बीजपरित्याग कृतो भवति, तस्य च यदि वीजस्य पुनरम्बुकालाकाशसंयोगस्तदा कदाचित् स एव प्राक्तनो जीवस्तत्रागत्य परिणमेत,कदाचिदन्य इति,यश्च मूलतया जीवः परिणमते स एव प्रथमपत्रतयाऽपीत्येकजीवकर्टके मूलप्रथमपत्रे इति यावत् ,प्रथमपत्रकं च या असौ बीजस्य समुच्छूनावस्था भूजलकालापेक्षा सैव प्रथमपत्रव्यपेदशमर्हति, नियमप्रदर्शनमेतत् शेषं किसलयादि सकलं नावश्यं मूलजीवविपरिणामाविर्भावितमिति मंतव्यं,ततश्च "सव्वोऽवि किसलयो खलु उग्गममाणो अणंतओ भणिओ" इत्याद्यपि वक्ष्यमाणमविरुद्धं,मूलपत्रनिर्वनारंभकाले किशलयत्वाभावाद , आह-प्रत्येकशरीरवनस्पतिकायिकानां शरीरावस्यां पति किं प्रत्येकशरीरत्वं सर्वकालमुतावस्था ॥१५॥
SR No.600294
Book TitlePragnapana Sutra Part 01
Original Sutra AuthorN/A
AuthorHaribhadrasuri, Shyamacharya
PublisherJinshasan Aradhak Trust
Publication Year2012
Total Pages106
LanguagePrakrit
ClassificationManuscript & agam_pragyapana
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy