________________
श्रीमज्ञा० * इरतणुजो, सुद्धोदकं नद्यादिषु, 'इंगाले 'ति तत्राङ्गारः - खादिरादिः प्रतीतः ज्वाला अनलसंबंधा मुर्मुरः फुंफुकादौ मसृणाग्निः * अयादिश्रीहारि० *अर्चिः अनलाप्रतिबद्धा, प्रदीपशिखेति चान्ये, अलातं-उल्मुल्कं शुद्धाग्निरयस्पिंडादौ, शेषं प्रकटार्थ यावत् 'विदिसिवाए' चि विदिक्षु * मेदाः १] प्रज्ञा० यो वाति, वातोद्भमोऽनवस्थितः वातोत्कलिका समुद्रोत्कलिकेव, वातमण्डलिका वातोली, उत्कलिकावात उत्कलिकामियों वातमंडलिकादिमिरिति, गुंजावातो गुंजनशब्दं वाति, झंझावातोऽसुभनिष्ठुरः, संवर्त्तकवातस्तृणादिसंवर्त्तनस्वभावः, घनवातो घरणामो रत्नाद्यधोवर्त्ती, तनुवातो विरलः, शुद्धवातो मन्दस्तिमितः, दइयाइगतमन्ये, शेषं सूत्रसिद्धं यावत् 'एतेसि णं मूलावि अ* संखेज्जजीवेत्यादि, मूलाः - प्रसिद्धा कन्दहेडा य पसरंति, तदुवरि कंदा प्रसिद्धा चैव, खंधो-गुंठो तया - छल्ली साला- साहा पवाला* अंकुरा, शेषं सुगमं यावत् 'सेत्तं कुहणा' एत्थ य जत्थेगत्थ रुक्खादिणाममेगं वित्तूण पुणोऽवि अन्नत्थ तं चैव गेण्डति तत्थ ** मिनजातीओ सरिसणामो अम्नो चैव दट्ठब्बो, अण्णे भणति - किलेगोवि अणेगजातीओ कोइ होति, सो अण्णेसुपि णिद्दिसिजति
ण दोसो | णाणाविहसंठाणरुक्खाणं एगजीविया पत्ता केसिंचि, अतिप्रसङ्गनिवृत्यर्थमपवादमाह - 'खंधोऽवि एगजीवो' इत्यादि, किंलक्षणाः पुनः प्रत्येकतरवो भवंति । इत्यत आह- 'जह सगल' गाहा, यथेति दृष्टान्तोपन्यासार्थः, सकलसर्षपाणां श्लेषमिश्रीकृतानां वर्तिता - वलिता वर्तिता । तस्यां च वर्त्ती प्रत्येक प्रदेशाक्रमणेन सिद्धार्थकाः स्थिताः तामन्योऽन्यानुवेधभाजः स्युः, * श्लेषग्रहणं तु प्रतिबंधाचारप्रतिपत्तये, यथाऽसौ वर्त्तितस्तथा प्रत्येकतरुशरीरसंघातः, यथा सिद्धार्थकास्तथा तदधिष्ठायिनो * * जीवाः, यथा श्लेषमिश्रीभावविमिश्रिताः तथा रागद्वेषप्रचितपुद्गलोदय विमिश्रिता जीवाः, पश्चिमार्द्धेन गाथायां उपन्यस्तदृष्टान्तेन * सह साम्यं प्रतिपादितं तथेति शब्दोपादानादिति । 'जह वा तिल' गाहा, तिलपर्पट एव तिलपर्यटिका देशीशैल्याऽमि -
113811