________________
श्रीप्रज्ञा
देवाल्प
श्रीहारिका
बहुत्वं
३ प्रज्ञा
मक्रीडास्थानतश्च, अतः उद्दलोयतिरियलोए असंखिज्जगुणा इति, तेलोके संखिजगुणा, अत्राप्युपपातसमुद्घाताम्यामेव क्षेत्रस्थासंख्येयगुणत्वात् , अहेलोयतिरियलोए असंखेजगुणा, कहं', सहाणपञ्चासण्णवणतो तिरियलोगगमणागमफुसणातो सट्ठाणसमुग्धातफुसणातो य, तिरियलोए असंखिजगुणा, कहं , समवसरणादिसु बहूण वंदणनिमित्तमागमणतो दीवेस य रमणिज्जेस क्रीडानिमित्तमिहागमणओ, आगताण य चरिम(चिर)कालावस्थितेः, अहेलोए असंखिजगुणा, भवणवासीणमहोलोगस्स सट्ठाणतणओ, एवं भवणवासिणीओऽवि, खेत्ताणुवाएणं सव्वत्थोवा वाणमंतरा देवा उडलोए, भावना प्राग्वत् , एवं जहा ओहिया देवा, वाणमंतरीओ देवीओ एवं चेव, खित्ताणुवाएणं सव्वत्थोवा जोइसिया देवा उडलोए भावना भवनवासिवत् , उडलोयतिरियलोए संखेजगुणा,सट्ठाणठियाणवि केसिंचि तप्पयरदुगफुसणाओ वेउब्वियसमुग्धारण य फुसणाओ उडलोयगामफुसणा य, तेलोके संखिजगुणा समुग्धातादि पडच, अहेलोयतिरियलोए असंखेजगुणा अहेलोइयगामेसु पयरदुगफुसणा समोसरणादिसु बहणं संमवा अहेलोगगमागमतो उववायतो य, अहोलोए संखिजगुणा अहोलो. इयगामसमोसरणादिसु (गमणागमणा) तिरियलोए असंखेजगुणा सहाणओत्तिकट्ट, एवं जोइसिणीओ देवीओवि, खेत्ताणुवाएणं सव्वत्थोवा वेमाणिया देवा उडलोयतिरियलोए उववायगमणागमणतप्पयरदुगफासितकीलणठाणसंसिया, तिरियलोगठियविउवणादीहिं अहिंगयलोगसंफुसणतो थोवा य ते, तेलुक्के संखेज्जगुणा अहेलोइयगामादिगतेऽवि उववज्जंतगसमोहता पहुच्च, अहोलोयतिरियलोगे संखिजगुणा तप्पयरदुगअद्धासियसमोसरणादिबहुगतरफुसणभावातो अहोलोइयसमोसरणादिसु य गमागमबहुयफसणतो यत्ति, अहोलोए संखिजगुणा अहेलोइयगामसमोसरणादिसु प्रभूततराण संभ
॥३९॥