Book Title: Yoga Viveka Dvantrinshika
Author(s): Yashovijay Upadhyay, Pravinchandra K Mota
Publisher: Gitarth Ganga

View full book text
Previous | Next

Page 35
________________ योगविवात्रिंशिs/Pcs-3 टोs: साङ्गमप्येककं कर्म प्रतिपन्ने प्रमादिनः । नत्त्वेच्छायोगत इति श्रवणादत्र मज्जति ।।३।। मन्वयार्थ : प्रतिपन्ने प्रतिपक्ष राये तस्वीराये छतेलाव्यापी प्रधान भस्वीराये छते, प्रमादिनः-प्रमावाणा, साङ्गमप्येककं कर्मस એક કર્મ=અવિકલ પણ એક કર્મ=પ્રધાન ક્રિયાના અંગભૂત એવી એક जिया, नत्वेच्छायोगतः=२छायोगथी मारीने इति श्रवणात्मे प्रमाण श्रवा डीवाने २=योष्टि ग्रंथमा श्रवा लीवाने २६, अत्र-सडी= छायोगमा, मज्जतिअंताव पामे छे. ।।3।। श्लोार्थ : બહુકાળવ્યાપી પ્રધાન કર્મ સ્વીકારાયે છતે, પ્રમાદવાળાનું અવિકલ પણ એક કર્મ, ‘ઈરછાયોગથી નમસ્કાર કરીને એ પ્રમાણે યોગદષ્ટિ ग्रंथमां श्रव होवाने रो, छायोगमां मंतर्भाव पामे छे. ।।3।। टीs: साङ्गमिति-साङ्गमपि-अङ्गसाकल्येनाविकलमपि, एककं स्वल्पं किञ्चित् कर्म, प्रतिपन्ने-बहुकालव्यापिनि प्रधाने कर्मण्यादृते, प्रमादिन:-प्रमादवतः, “नत्वेच्छायोगत" इति श्रवणादत्र इच्छायोगे निमज्जति-निमग्नं भवति, अन्यथा हीच्छायोगाधिकारी भगवान् हरिभद्रसूरियोगदृष्टिसमुच्चयप्रकरणप्रारम्भे मृषावादपरिहारेण सर्वत्रौचित्यारम्भप्रदर्शनार्थं इत्यादि “नत्वेच्छायोगतोऽयोगम्” इत्यादि नाऽवक्षत्, वाग्नमस्कारमात्रस्याल्पस्य विधिशुद्धस्यापि सम्भवात्, प्रतिपन्नस्वपर्यायान्तर्भूतत्वेन च प्रकृतनमस्कारस्यापीच्छायोगप्रभवत्वमदुष्टमिति विभावनीयम् ।।३।। टीमार्थ : साङ्गमपि ..... भवति, प्रतिपक्ष राये छतेपणव्यापी प्रधान भ સ્વીકારાયે છતે, પ્રમાદવાળાનું સાંગ પણ એક કર્મ-અંગસાકલ્યથી અવિકલ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124