________________
योगविवात्रिंशिs/Pcs-3 टोs:
साङ्गमप्येककं कर्म प्रतिपन्ने प्रमादिनः ।
नत्त्वेच्छायोगत इति श्रवणादत्र मज्जति ।।३।। मन्वयार्थ :
प्रतिपन्ने प्रतिपक्ष राये तस्वीराये छतेलाव्यापी प्रधान भस्वीराये छते, प्रमादिनः-प्रमावाणा, साङ्गमप्येककं कर्मस એક કર્મ=અવિકલ પણ એક કર્મ=પ્રધાન ક્રિયાના અંગભૂત એવી એક जिया, नत्वेच्छायोगतः=२छायोगथी मारीने इति श्रवणात्मे प्रमाण श्रवा डीवाने २=योष्टि ग्रंथमा श्रवा लीवाने २६, अत्र-सडी=
छायोगमा, मज्जतिअंताव पामे छे. ।।3।। श्लोार्थ :
બહુકાળવ્યાપી પ્રધાન કર્મ સ્વીકારાયે છતે, પ્રમાદવાળાનું અવિકલ પણ એક કર્મ, ‘ઈરછાયોગથી નમસ્કાર કરીને એ પ્રમાણે યોગદષ્ટિ ग्रंथमां श्रव होवाने रो, छायोगमां मंतर्भाव पामे छे. ।।3।। टीs:
साङ्गमिति-साङ्गमपि-अङ्गसाकल्येनाविकलमपि, एककं स्वल्पं किञ्चित् कर्म, प्रतिपन्ने-बहुकालव्यापिनि प्रधाने कर्मण्यादृते, प्रमादिन:-प्रमादवतः, “नत्वेच्छायोगत" इति श्रवणादत्र इच्छायोगे निमज्जति-निमग्नं भवति, अन्यथा हीच्छायोगाधिकारी भगवान् हरिभद्रसूरियोगदृष्टिसमुच्चयप्रकरणप्रारम्भे मृषावादपरिहारेण सर्वत्रौचित्यारम्भप्रदर्शनार्थं इत्यादि “नत्वेच्छायोगतोऽयोगम्” इत्यादि नाऽवक्षत्, वाग्नमस्कारमात्रस्याल्पस्य विधिशुद्धस्यापि सम्भवात्, प्रतिपन्नस्वपर्यायान्तर्भूतत्वेन च प्रकृतनमस्कारस्यापीच्छायोगप्रभवत्वमदुष्टमिति विभावनीयम् ।।३।। टीमार्थ :
साङ्गमपि ..... भवति, प्रतिपक्ष राये छतेपणव्यापी प्रधान भ સ્વીકારાયે છતે, પ્રમાદવાળાનું સાંગ પણ એક કર્મ-અંગસાકલ્યથી અવિકલ
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org