Book Title: Yoga Viveka Dvantrinshika
Author(s): Yashovijay Upadhyay, Pravinchandra K Mota
Publisher: Gitarth Ganga

View full book text
Previous | Next

Page 44
________________ योगविवेकदात्रिशिsI/Pcs-५ १७ अवतरतिर्थ : આનું=સામર્થ્યયોગનું, શાસ્ત્રઅતિક્રાંતિવિષયપણું સમર્થન કરતાં ગ્રંથકારશ્રી 3 छ - cोs : शास्त्रादेव न बुध्यन्ते सर्वथा सिद्धिहेतवः । अन्यथा श्रवणादेव सर्वज्ञत्वं प्रसज्यते ।।६।। मन्वयार्थ : शास्त्रादेव-शास्तथी २४ सर्वथा सर्व प्ररे सिद्धिहेतवः मोक्षनातुमा न बुध्यन्ते=orld नथी, अन्यथा म न मानो तो श्रवणादेव-श्रवथी ०४ सर्वज्ञत्वं-सर्वज्ञपए प्रसज्यते-प्राप्त थाय. ॥5॥ लोार्थ : શાસ્ત્રથી જ સર્વ પ્રકારે મોક્ષના હેતુઓ જણાતા નથી, અન્યથા શ્રવણથી જ સર્વાપણું પ્રાપ્ત થાય. III टी।: शास्त्रादिति-सिद्धिहेतवः सर्वे सर्वथा सर्वैः प्रकारैः, शास्त्रादेव न बुध्यन्ते, अन्यथा शास्त्रादेव सर्वसिद्धिहेतूनां बोधे सर्वज्ञत्वं प्रसज्यते, श्रवणादेव सर्वसिद्धिहेतुज्ञाने सार्वइयसिद्ध्युपधायकोत्कृष्टहेतुज्ञानस्याप्यावश्यकत्वात्, तदुपलम्भाख्यस्वरूपाचरणरूपचारित्रस्यापि विलम्बाभावात्, सर्वसिद्ध्युपायज्ञानस्य सार्वझ्यव्याप्यत्वाच्च । तदिदमुक्तम् - “सिद्ध्याख्यपदसम्प्राप्तेर्हेतुभेदा न तत्त्वतः । शास्त्रादेवावगम्यन्ते सर्वथैवेह योगिभिः ।।” (यो. दृ./श्लो. ६) सर्वथा तत्परिच्छेदात्साक्षात्कारित्वयोगतः । तत्सर्वज्ञत्वसंसिद्धेस्तदा सिद्धिपदाप्तितः" ।। (यो. दृ./श्लो. ७)।।६।। टोडार्थ :सिद्धिहेतवः ..... आवश्यकत्वात्, सिदिन सर्व २४ो सर्वथा सर्व Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124